Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 68
________________ * व्यवहाररत्नम् - प्रयाणे शुभदायकाः ॥ ४४ ॥ लग्नेजीवो मृनौचन्द्रः शत्रुगो यदा भवेत् । तदायात्राप्रशस्तास्या - दितिहोगविदोमतम् ॥ ४५ ॥ वर्गोत्तमेयदा चन्द्रः सौरिद्दिश्चिक्य संस्थितः । शत्रुगश्च महीपुत्रः प्रयाणे शुभदायकः ।। ४६ ।। जन्मराशिस्तनुर्वापि यदि लग्नगतोभवेत् : तयोरधीशौ वा लग्ने यात्रा मिद्धिप्रदा स्मृता ॥ ४७ ॥ जन्मराशेर्जन्मलग्नादष्टमस्थोयदा तनुः । तदा यात्रा न कर्त्तव्या जन्मतिथ्यादिकेपिच ॥ ४८ ॥ शुभोवाप्यशुभोवापि लग्मादष्टमगोयदि । तदायात्रा निषिद्धैव यद्यन्योऽपि गुणो भवेत् ॥ ४९ ॥ अथ यात्रायांव्यवस्थामाह गेहाद्देहान्तरेयात्रा सीम्नः सीमान्तरेऽपिच । वाणविक्षेपमात्रेवा पूर्वाचार्यैरुदाहृता ॥ ५० ॥ क्षीरंप्राक्त्रिदिनं त्याज्यं क्षौरं मंत्रदिनंतथा । प्रयागदिवसेतद्वत्तैलंक्षौद्रं रतिर्वमिः ॥ ५१ ॥ नैकत्रतिष्ठेद्दशरात्रमीशः सामन्तसंज्ञोनच सप्तरात्रम् । तदन्यलोकोनचपंचरात्रं गौण - प्रयाणेऽपिचरीतिरेषा ।। ५२ ।। अशक्यकार्येणयदाविलम्बः प्रयाणकालेमनसस्त्वभीष्टम्। प्रचालयेद्देवगृहादवश्यं गन्तव्य काष्ठीपरवेश्ममध्ये ॥ ५३ ॥ निमित्तराशिरेकतोनृणांमनस्तदैकतः । अतोयियासतांबुधर्म १ अष्टमे २षष्ठस्थः ३ तृतीयस्थानस्थः । ४ गन्तव्यदिगवस्थित परवेश्मनि ५ गन्तुमिच्छताम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96