Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् *
येग्न्युत्तरराक्षसे । यामार्द्धमुदितोराहुर्भूमत्येवंदिगटके ॥३६ ।। रात्रावसौप्रतीचीतो भ्रमत्येवंनसंशयः । दक्षेपृष्ठेशुभोज्ञेयो यात्रायां युद्धवादयोः ।। ३७ ॥ * अथ राहुयुक्तयोगिनी---बलप्रसंशामाह * पृष्ठे दक्षे योगिनी राहुयुक्ता यस्यैकोऽयं शत्रुलक्षनिहन्ति ॥ श्रेष्ठसर्वेभ्योबळेभ्यस्तदेतत्संक्षेपोऽयं सर्वसारोभ्यधायि !! ३८ ॥ * अथ ग्रहयोगेन यात्राविचारः * यथाहियोगादमृतायते विषं विषायते मध्वपिसर्पिषासमम् । तथाविहायस्वफलानिखेचराः फलंप्रयच्छन्तिहियोगसंभवम् ॥ ३९ ॥ महीभृतांयोगवशात्फलोदयोद्विजन्मनामृक्षगुणैश्चजायते ॥ स तस्करादेः शकुनप्रभावतो जनस्य शेषस्य मुहूर्त्तशक्तितः ॥ ४० ॥ केन्द्रत्रिकोणगाः सौम्या यात्रायांशु. भदायकाः । त्रिषडौयेषुसंस्थाश्च पापा अपिनिसर्गतः ॥ ४१ ॥ जीवशुक्रबुधेष्वेको यदिकेन्द्रत्रिकोणगः ॥ यात्रा प्रशस्ता विज्ञेया दौत्रयस्तर्हिकाकथा ॥ ४२ ॥ लग्नेऽर्केसप्तमे चन्द्रे वित्तं सौम्ये प्रयातियः । लब्ध्वा. सर्वाभिलाषंच शीघ्रमायातिमन्दिरे ।। ४३ ।। लग्नेशः शुभयुक्दृष्टश्चन्द्रश्चोपचयस्थितैः । नर्धेनेभवनेशुद्धे
१ लग्न चतुर्थसप्तम दशमाः केन्द्राः नवमपञ्चमौत्रिकोणौ ___ २ तृतीय-पछैकादशपशमस्थाः ३ द्वितीयस्थाने ४ अष्टमे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96