Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 65
________________ ५. * व्यवहाररत्नम् * निशान्तके ॥ हस्तश्रुतिमृगेज्यक्षैः सर्वकाळे शुभोगमः * अथचन्द्रस्थितिः ॥ १७ ॥ मेषेसिंहे च कोदण्डे पूर्वस्यां दिशि चन्द्रमाः । वृषे नके च कन्यायांदक्षिणस्यांतथैवच ॥ १८ ॥ युग्मेकुम्भतुलायांच चश्चिमेषु व्यवस्थितः ॥ कर्कवृश्चिकमीनेषु संस्थितश्चोत्तरांदिशम् ॥ १९ ॥ * अथ यात्रायां त. फलमाह * संमुखेदक्षिणेचन्द्रः सर्वसिद्धिप्रदायकः। पृष्ठेवामेनिषिद्धः स्यादितिप्राहमुनीश्वरः ॥ २० ॥ प्रागादितस्तनौसूर्ये भार्गवे व्ययलाभयोः । कर्मस्थे धरणीपुत्रे राहौधर्माष्टसंयुते ॥ २१ ॥ शनौद्यनविधौ वारिपचमस्थे बुधेऽम्बुगे । गीष्पतौ भ्रातृवित्तस्थेलालाटीतिप्रकीर्तिता ॥ २२ ॥ अस्यांलालाटिका यांच यात्रा त्याज्या सदैवहि ॥ कुम्भकुम्भांशके वापिमीनलग्नेतथैवच ॥ २३ ॥ * अथ योगिनीविचारस्तत्र प्रथमं तिथियोगिनीमाह * पूर्वस्यामुदये ब्राह्मी प्रथमेनवमीतिथौ । माहेशीचोत्तरस्यान्तु द्वितीयादशमीतिथौ ॥ २४ ॥ एकादश्यांतृतीयायांकोमारीवहिनकोणगा। चतुर्थीदादशीतिथ्योवैष्णवी नैक्रतिस्थिता ॥ २५ ॥ पंचम्यांचत्रयोदश्यां वाराहीदक्षिणेस्मृता ॥ षष्ठयांतिथौचतुर्दश्यामिन्द्राणी प१ व्याप्येतिशेषः २ धर्मस्थानंनवमम् । सप्तमस्थानस्ये ४ वारि बुचचतुर्थस्थानम् ५तृतीयद्वितीयस्थे ६ कुम्भनवमांशके ७ प्रतिपदि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96