Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् * तीयायां तृतीयायां पंचम्यां दशमीत्रये । शनिभौमदिनं त्यत्वा मौञ्जीवन्धःशुभोभवेत् ॥७६॥ * अथनक्षत्रशुद्धिः तीक्ष्णध्रवमृदुक्षिप्रत्रिपूर्वास्वदितिं विना । वरद्धेऽपि प्रशस्ता स्यादुपनीतिवटोः किल ॥ ७७ ॥ * अथ तात्कालिकानध्यायाः * न रात्रौ नवसंध्यायां नानध्यायें न भिन्नभे । न कृष्णे नापराहेच नाशौचे नगलग्रहे ॥७८१ नोपरागे न भद्रायां न प्रदोषादिसंयुते । नाकालवर्षणेचैव गजिते नोपनायनम् ॥ ९॥ * अथ गलग्रहलक्षणम् * अष्टमी सप्तमीविद्धा त्रयोदश्या चतुर्दशी । द्वितीया प्रतिपद्विद्धा गलग्रहउदाहृतः ॥ ८०॥ अथ प्रदोषलक्षणम् * चतुर्थीप्रथमेयामेसाद्धयामेचसप्तमी । त्रयोदश्यर्द्धरात्रे च प्रदोषः सर्वघातकः ||८१|| ® अथाकालबृष्टिलक्ष णम् ® पौषादिचतुरोमासानज्ञेयावृष्ठिरकालजा । व्रताहिन पूर्वसन्ध्यायां गजितस्यापि दूषणम् ॥ ८ ॥ *अथ लमशुद्धिः* गुरुशशिभृगुपुत्रे केन्द्रसंस्थे त्रिकोणे । रिपुंसहजगृहायेसूर्यमाहेयमैन्दे । बृषतुरगतुलायां सिंहमीने प्रशस्तं व्रतकरणमिहोक्तं नाष्टमस्थे
१ न ग्रहणदिने । २ उपनयनदिने । ३ ल-च-द-स.
केन्द्राः । नवम-पञ्चमौत्रिकोणौ। ४ षष्ठ-तृतीय-कादशे । ५ माहेयः कुजः । मन्दःशनिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96