Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 59
________________ ४४ * व्यवहाररत्नम् * ॥ ५७ ॥ * अथोपनयनदि वसमाह * चौलादिकंचतुः कर्म युगपन्मैथिळेषुच । तत्रोपनयनं श्रेष्ठं तस्मात्तत्प्रक्रियोच्यते ॥ ५८ ॥ गर्भाष्टमेऽष्टमेवाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशेमौंजीवंधनंदादशे वशः । ५९॥ अथ व्रात्यकालविचार* आषोड़शाब्दादिप्रस्यसावित्रीपतनंभवेत् । द्वाविंशतेस्तथाराज्ञश्चतुर्विंशतितोविशः ॥६०॥ * अथ गुरुशुद्धिः श्रेष्ठोगुरुस्त्रिकोणायद्विसप्तस्थानसंस्थितः ।। रिष्फोष्टतुर्यगंहित्वामध्यमोऽन्येषुवेश्मसु ॥६१॥ आये तृतीयभवनेरिपुरन्ध्रयोर्वादुःखंकरोतिनियतंविपदंचजीवः । अन्त्यंचतुर्थदशमंप्रवदन्तिमध्यक्षेमंकरोतिनियनं परिशेषराशौ ॥ ६२ ॥ ॐ अथानिष्टगुरुप्रतीकारमाह स्वोचस्वभेस्वमैत्रेवास्वांशेवर्गोत्तमेगुरुः । रिष्फाष्टतुर्य्य गोपीष्टोनीचारिस्थः शुभोप्यसत् ।। ६३ ॥ * अथरविशुद्धिविचारः ॐ श्रेष्टोरविस्त्रिदशलाभविपक्षसंस्थो मध्योद्विपंचमगतोनवमेतथैव । जन्माष्टसप्तहिकांत्य विनाशकारीसद्भिस्त्रिधानिगदिता रविशुद्धिरेषा ॥६४॥ * अथपासशुद्धिः १ नंकादिकंसमारभ्ययावत्र्यं. शः शुचेरपि । तावदेवोपनीतिः स्यादटूनामितिकी१ नवम पञ्चमद्वादशद्वितीयसप्तमस्थानस्थः । २ रिष्फोद्वादशः । ३ षष्ठ-नवपयोः । ४ एकादश-षष्ठस्थः । ५ चतुर्थस्थानहिबुकम् । ६ मकरादिकम् । ७ आषाढस्यापि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96