Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् *
४३
क्षौरमाह * सुरासुरगुरोः शुद्धिर्वेदोक्तप्रक्रियापिच । शिशूनांप्रथमक्षौगेचिन्तनीयानकुत्रचित् । ५० ।। तृतीयाद्वषमेवरेत्यक्तचैत्रोत्तरायणे । सतिथौशुभवा. रेच क्षौरमायंहितंशिशोः ।। ५१ ।। शाक्रोपेतेविमैत्रेच मृदुक्षिप्रचरक्षके । क्षौरमाद्यशिशूनांसज्जन्ममामादिकं विना ॥५२॥ ॐ अथनित्यशोरविधिः ॐ क्षौम्भार्गववासरे शुभकरंवारेऽथ जीवस्यच । कर्तव्यंबुधसोमयो. रतिशयं भूतातिरिक्तेतिौ ॥ भुक्ताभ्यक्तनिरासनैश्च समरग्रामान्तरपस्थितैः। स्नातैन्!नवमेऽहनीतिविबुधाः संध्योन्निशायांजगुः ।। ५३ ।। * अथाद्यश्मश्रुकर्म * षष्ठयष्टमीञ्चतुर्थीचमिनीवालींचतुईशीम् । नवमींचार्कमन्दरानश्मश्रुकर्मणिवर्जयत्।।५४।। * अथ कर्णवेधः * नोजन्मेन्दुभमासमूर्यविजमाजाहयाम्यायने शस्तेऽर्केलघुविष्णुयुग्ममृदुभस्वा. त्युत्तरादित्यभैः । सौम्यस्त्र्यायत्रिकोणकण्टकगतैःपापैस्त्रिलाभारिंगरोजाब्दे श्रुतिवेध इज्यसितभे लग्ने तु काले शुभे।।५५:: * अथाक्षरारम्भः गणेशंगरुड़ेशं च वाणीलक्ष्मीप्रपूज्यच । सौम्यायनेशुभेकालेस्वाध्याय पंचमाब्दकः ॥ ५६ ।। मृदुक्षिप्रश्रुतौस्वातौ मित्रःशिवभावये । चरोनाङ्गेशुभे वारे गृहणीयाकठिनीशिशुः १ सन्धिकालयोरुभयोः सन्ध्ययोरितियावत् ॥ २ अमावास्यायाम् । ३ रवि-शनि-कुजान । ४ एकादश-नवम-पञ्चम-षष्ठस्थानस्थैः । ५ तृतीयै कादश-पष्ठस्थैः । ६ विषमाब्दे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96