Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् . गृहंकु-ददित्यांशुभवासरे। रोहिण्यांश्रवणायांचप्रवेशस्तत्रकीर्तितः।।३२॥ अथप्रसूतीस्नानदिवसमाह मैत्राश्विध्रवहस्तेषुस्वातौपौष्णाभिधेऽपिच । कुजार्केज्यदिनेष्वेवसूतीस्नानंशुभंस्मृतम् ॥ ३३ ॥ मिश्राभत्रितयेमूलेतक्षश्रुतिमघान्तके । वसुषड्रविरिक्तायां मूतीस्नानं विवर्जयेत ॥३४॥ * अथ शिशोर्मातुः स्तनपानदिवसमाइ * रिक्ताभौम परित्यज्य विष्टिं पातंसवैधृतिम् । मृदुधवक्षिप्रभेषुस्तनपानंहितंशिशोः ॥३५॥ * अथ मासपूर्तीसूतीजलपूजनदिवसमाह* नन्दासुपूर्णासुजयाज्ञचन्द्रजीवे च हस्तेश्रवणे मृगेच । दित्यद्धयेस्त्रीजलपूजनंच कुर्याच्छिशूनांचिरजीवनाय ॥ ३६ ।। * अथ शिशूनांपालनाशयन दिवसमाह * जीवेन्दुशुक्र शशिपुष्यपौष्णध्वेषुपौ. ष्णत्रितयेकरेच । दित्यश्वभेपक्षसितेतरेच स्यात्पालनायां शयनं शिशोः सत् ॥ ३७॥ * अथ शिशो - मकरणमाह * ध्रवमृदुचरवर्गे वाजिहस्तासमेते । क्ष. यमुदयमथैषांसत्सुकेन्द्रस्थितेषु ॥ रविशिवमितवारे तत्कुलाचारतोवा । शुभदिनतिथियोगेनामकुर्यात्प्रशस्तम् ॥ ३८ ॥ शान्तंब्राह्मणस्योक्तं वान्तं क्षत्रियस्यच ॥ गुप्तदासान्तकत्रामप्रशस्तंवैश्यशूद्रयोः ॥३९॥ देव्यन्तं द्विजकन्यानां शूद्रायांनविधिः स्मृतः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96