Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 55
________________ * व्यवहाररत्नम् * तद्रूपचेष्टाबलहानिदीप्त्या गर्भस्यवाच्यं सकलंजनन्याम् ॥ २३ ॥ द्वितीयमासाधिपतिः कुजश्चतस्मिन् घनंतस्यभवेत्समन्तात् । जीवस्तृतीयस्यकरांघ्रिवक्त्रग्रीवादिकंतत्रभवेत्समग्रम् ॥ २४ ।। सूर्यश्चतुर्थस्यपतिः प्रदिष्ठोह्यस्थीनि तत्रप्रभवन्तिपुंसाम् । मजाच मेदश्च समांसरक्तंव्यक्तिस्समायातिविभागतश्च ।। २५ ॥ तस्मिन् ससौरिः किलपंचमस्यपतिः समत्वक्कृतिमातनोति । प्राप्नोतिपुष्टिं विविधांचगर्भोव्यक्तं समागच्छतिकायजातम् ॥ २६ ॥ षष्ठस्यचन्द्रो विभुतामुपैतिरोमाणितत्रप्रभवन्तिगात्रे । रदाश्चजिह्वामहरप्रभावेगा सरंध्रप्रभवेचतस्मिन् ॥२७॥ स्याचन्द्रसूनुः किलसप्तमस्यतस्मिन् स्मृतिः स्यात्सततंनराणाम् । पंचेन्द्रियत्वं च विवेकताच कोऽहंकुतोऽत्राश्रयमभ्युपेतः ॥२८|| लमाधिनाथस्त्वथवाष्टमस्यमासस्यतस्मिन्प्रवराबुभुक्षा । भवेन्मनुष्यस्य ततः सुतृप्तिर्भुक्तेजनन्यारसभावसंगात् ।। २९ ।। नक्षत्रनाथोनवमस्यनाथस्तस्मिनविरक्तिर्विविधानराणाम् । गर्भाश्रयाहुःखमनन्तमेकं कृतंस्मृतं पूर्वशुभाशुभस्य ॥ ३०॥ दिवाकरस्तद्दशमाधिनाथस्तस्मिन्प्रदिष्टः प्रभवोनराणाम् । तस्मिन्यदास्याव्ययगः शशांकस्त्वाधानलमाजननन्तदैव ॥ ३१ ॥ * अथ सूतिकागृहनिर्माणप्रवेशकालावाह * प्रसवार्थ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96