Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 54
________________ * व्यवहाररत्नम * श्यष्टमीचैव अमावास्याथ पूर्णिमा । पर्वाण्येतानिराजेन्द्र रविनंक्रांतिरेवच ॥१६॥ रेवती च मघांमूलं पित्रोः श्राद्धदिनन्तथा । दिवाच परिघाद्यर्द्ध गर्भाधानेपरि. त्यजेत् ॥ १७ ॥ * अथ विहितदिनादिविचारः ** वासराः पुत्रदागर्भेकुजार्कगुवोध्रुवम् । कन्यादौभृगुशीतांशक्लीबदौ शनिचन्द्रजौ ॥१८॥ ॐ अथ तिथिविचारः * नन्दाभद्रास्मृतापुंमिस्त्रीषुपूर्णाजयास्मृता। ऋक्तानपुंसके ज्ञेयातस्मात्तापरिवर्जयेत् ।। १९ ।। * अथात्र नक्षत्रविचारः * पुष्यार्कचन्द्रशिवमूलपुनवसूश्च आषाढयुग्महरिभाद्रपदद्वयंच । एतानि - सिकथितानि शुभानि भानि अन्येषु गर्भपतनादिभयानि भेषु ॥२०॥ अथ पुंसवनम * मासेद्वितीये. प्यथवा तृतीये पुन्नामधेये ग्रहऋक्षचक्रे । अक्षीणचन्द्रे कुन भानुजीवे वारे शुभंपुंसवनादि कर्म ॥ २१ ॥ ॐ अथ सीमन्तकर्म मासेशे प्रबलेशुभेक्षितविधौ मासेऽथ षष्ठेऽष्टमे । मैत्रपुंसवनोदितक्षसहिते रिक्तावि. हीनेतिथौ । सीमन्तोन्नयने मृगाजरहिते लग्नेनवांशोदये । योज्यं पुंसवनोदितं यदपरं तत्सर्वमत्रापिच ॥२२॥ अथ गर्भाधानसमयात्पतिमासं मासाधिपकथनपूर्वकं गर्भस्थस्यावयवलक्षणमाह #3 आद्यस्य मासस्यभृगर्विनेता तस्मिन् भवेच्छोणितशुक्रयोगः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96