Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् * इति मैथिल श्रीभानुनाथदैवज्ञविरचिते व्यवहाररत्ने विवाहादिप्रकरणम् ॥ ४ ॥ * रजोमूलःपुत्रो भवति समया धीनमपि तद्रजस्तस्मात्तस्यप्रथितवचनालोकनतया । मयाप्यारब्धेयं समयरचनानिन्द्यशुभयोर्य्यतः पुत्रेणैवप्रभतिसुखंस्वर्गसदृशम् ॥१॥ यदाद्यरजोदर्शनं मार्गशीर्षेसवैशाखमासेतथा श्रावणेच । तपस्ये च माघेभवेदंगनानां वरिष्ठं तदन्येषु मासेषु निन्द्यम् ॥२॥ शुक्लपक्षे शुभे वारे सत्तिथो मत्तनो दिवा । श्रुतित्रयेमृदुक्षिप्रध्रुवस्वातौ शुभंस्मृतम् ॥ ३॥ अथ प्रथम? परिधानवस्त्रफलम् शुभगा श्वेतवस्त्रा स्याद्रोगिणी रक्तवाससा । नीलवस्त्रधरा नारी विधवा कुलटापिच ॥४॥ भोगिनी पीतवस्त्राच मुभगा लोमवत्रिणी । कृष्णेतुविधवानारी सुभगाच विवत्रिणी ।।५।। दुर्भगा जीर्णवस्त्राच नव्यवस्नेतु पुत्रिणी । आलोहिते भवेद्वन्ध्या ऋतौ वस्त्रफलं स्मृतम् ।। ६ । अथ वेलाफलम् ॐ प्रातः कालेजः स्त्रीणां प्रथमं शोकवर्द्धनम् । मध्याह्वेच धन प्राप्तिरपराहणेच मध्यमम् ॥ ७ !! पूर्वगत्रे सुखावाप्तिमध्यरात्रेधनक्षयः । तथैवापररात्रेच प्रथमर्तुफलंस्मृतम् ॥८।। सन्ध्ययोरुभयोर्वेश्या दु. भंगा सर्वसंधिषु । तथाभद्रासु निद्रासु ग्रहणे संक्रमेषु १ उपलक्षणेतृतीया। २ लोमवस्त्रविद्यतेयस्याइतिमत्वइनिः । डीप् ३ तिथ्यादिन्धिकालेषु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96