Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
३६
* व्यवहाररत्नम् *
माणनराणाम् ॥ ४५ ॥ अथ स्त्रीणांवस्त्रपरिधानदिवसमाह * धनिष्ठारेवतीचैव तथाहस्तादिपंचकम् ॥ अश्विनीगुरुशुकाभ्यां स्त्रीणां वस्त्रस्यधारणं ॥ ४६ ॥ चित्रादित्याश्विनीमैत्र
अथसूचीकर्म्मदिवसमाह* श्रविष्टासु शुभेदिने || सूचीकर्म्मविधानंच शुभं प्रोक्तंमनीषिभिः ॥ ४७ ॥ अथ स्त्रीणां भूषणपरिधान दिवसमाह * नाशत्यपौष्णवसुभे करपंचकेच मार्त्तण्ड भौमगुरुदानव मंत्रिवारे ॥ लाक्षासुवर्णमणिविद्रुमशंखदन्तरक्ताम्बराणि विभृयात्प्रमदागणश्च ॥ ४८ ॥ * अथ निषिद्धदिवसमाह* प्रजापतेर्भेतिसृषूत्तरासुपुनर्वसोश्चद्वितयेनदध्यात् ॥ प्रवाल रक्ताम्बरहेमशंखान् भर्तुर्य्यदीक्षेदवला युरिष्टम् ।। ४९ ।। * श्रथाद्यपाकारम्भमैथुन कर्म्मणांदिवसमाह अष्टम्यामपिसंकान्तौ तथैव रविवासरे | मत्स्यमांसक्रिया त्याज्या दर्श मैथुन कर्म्मच ॥ ५० ॥ * अथ स्त्रीणांकेशबन्धनदिवसमाह ध्रुवमृदुलघुवर्गे विष्णुमूलानिलर्क्षे शशिशनिदिनवज्यै गोद्विदेदोदयेषु ।। उपचयगतपापे केन्द्रकोणेचसौम्ये सुतिथिकरणयोगे वालबन्धः शुभेन्दौ ।। ५१ । १ उपलक्षितमेतन्नक्षतू जातम् २ अधिकरणेऽतल्युद्धार्यते स्मिन्निति । ३ धनिष्ठासु । ४ अस्य नदध्यादित्यनेनान्वयः । ५ अशनम् । ६ नवमद्वितीयग्नेषु ।
*
७ बहुब्रीहिः सप्तम्यर्थे । शुभइन्दुर्यस्मिन्निति ||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96