Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 49
________________ * व्यवहाररत्नम् * दय एव त्यज्यते तत्र यत्नात् ॥३१।। काश्यपेषु वशिप्ठेषु भृग्वत्र्यांगिरसेषुच॥ भारद्वाजेषु वात्सेषु प्रति शु. कोनदुष्यति।।३२॥ पृष्ठेज्ञः संमुखः शुक्रो न दोषःशुक्र संमुखे । संमुखेज्ञः सिते पृष्ठे दोषहन्ता न को भवेत् ॥३३। पित्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् । पत्युः शुद्धिन भवति रवेः संमुखो वापि शुक्रः शस्तेलग्ने गुणवपि तिथौ चंदतारानुकूळे स्त्रीणांया. त्रा भवति सफला सेवितुं स्वामिवेस्म ॥३४॥ सितम. श्वं सितं वस्त्रं हेममौक्तिकसंयुतम् । यत्नात् दिजातये दद्यात् प्रतिशुक्रप्रशान्तये ॥३५॥ दैत्यमन्त्री दिवादर्शी उशनाभार्गवः कविः । श्वेतोऽथ कुण्डली कायो वीथीमार्गगतस्तथा ॥३६।। एतोनि भृगुनामानि यः कीर्तयति नित्यशः । प्रतिशुक्रो न तस्यास्ति लक्ष्मीमायुश्च विन्दति ॥३७॥ अथ नवीनशय्याद्यारोहण दिवसमाह * मैत्रेन्दुपोष्णपितृभादितिवाजिचित्रा१ एषुगोतेषु ( एतद्गोनूभवेषुवरेषु ) २ कोब्रह्मापि न भवेत् ॥ ३ यद्यपि द्विरागमे (गृहकरणे ) पत्यूरविशुद्धिरपेक्षिताऽथचसमय शुद्धिरपि । यथाहु सिंहठक्कुरा रत्नमालायाम् 'उपनयनं गोदानं पाणिग्रहणं गृहमवेशश्च । (गृहप्रवेशगमनानि) अस्तमितेषुनकुर्यात्सुरुगुरुभृगुपुतूचन्द्रेषु' । इति । एतेनकृष्णपक्षोऽप्यत् (द्वि.ग.) निषिद्धएव । एवं 'रविशुद्धौगृहकरणमि' तिच तथाप्युक्तकारणरसादिमेदोषाअतोपेक्षणीयाः ॥ तत्प्रतिशुक्रदोषोऽभ्यहितइतितछांतिमाह-सितमित्यादि ३२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96