Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् * श्वरेच वधूप्रवेशः शुभदोनराणाम् । षष्ठ्यष्टमी विष्णुयुता च रिक्तासदानिषिद्धा बुधवासरश्च ।।२२।। न शुक्रदोषो नच सूर्य्यदोषः ताराबलं नेन्दुबलं न योज्यम् । उद्घाहिताया नवकन्यकायाः प्रोक्ते दिनादौ किल कोविदेन ।।२३।। प्रयाणोक्ते प्रयाणः स्यात् प्रवेशोक्ते प्रवेशकः । सुन्दरीशर्मगीतेन वाद्येन सह शोभनः ॥२४॥ वसेतां दम्पती तत्र वंशनागादिचित्रिते । स्थाननिवृत्तमथुन्यो यावद्रात्रिचतुष्टयम् ॥ २५ ॥ विवाहात् प्रथमे पौषे चाषाढ़े चाधिमासके । श्वश्रूगेहेवसेन्नस्त्री चैत्रेतातगृहेतथा ॥२६॥ *अथ दिरागमनादिविचारः *
ओजे सम्बत्सरे वध्वा द्विरागमनकर्मच । घटालिमेषगे सूर्येयङ्कागेषु शुभं स्मृतम् ॥२७॥ मृदुध्रुवक्षिप्रचरेऽपि मूले तिथौ गमोक्ते शुभवासरे च । वीज्यशुद्धे समये वधूनां द्विशगमः शुक्लदले प्रशस्तः ॥२८॥ दक्षिणः सं. मुखः शुक्रो द्विरागमन एवहि । दम्पत्योः सौख्यवृद्ध्यथं त्यक्तव्यः सर्वदाबुधैः ॥ २९ ॥ वत्यादि मृगान्तं च यावत तिष्ठति चंद्रमाः। तावत् शुक्रो भवेदन्धःसंमुखो दक्षिणोऽपि सन् ।। ३० ।। उदयति दिशि यस्यां याति यत्र भूमातवा। विचरति च भचक्रे येषु दिग्दारभेषु ।। त्रिविधमिह सितस्य प्रोच्यते संमुखत्वम् । मुनिभिरु१ कर्मण्यत्रध्यमत्ययः । मिथुनयोःकर्ममैथुन्यम् । २ विषमे। ३ द्वितीय-नवम-लग्नेषु । ४ भ्रमणपशात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96