Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 53
________________ ३८ * व्यवहाररत्नम् * व ॥९॥ * अथ शोणितवर्णफलम् के शशशो. णितसंकाशेऽथवालक्तकसन्निभे । पुत्र कन्याप्रसूतिः स्यानीलेतुस्यान्मृतप्रजा ॥ १० ॥ सुभगा पुत्रप्तंयुक्ता शुक्लवर्णेसदार्त्तवे । पीतेच स्वैरिणी प्रोक्ता काकवंध्या च पांडुरे ॥ ११॥ ® अथ स्थानफलम् * गृहमध्ये मुखावाप्तिर्वहिर्देशे वियोगिनी । शय्यायांसुखदा भूमाबनेकापत्यसन्निधिः ॥ १२॥ देवांगणेपुत्रहानिर्गवां स्थानेऽन्यवेश्मनि । देहल्यांवापितुगैहेनिन्दितंप्रथमार्त्तवम् ॥ १३ ॥ ॐ अथ स्नानविचारः ।। रजः पाताचतुर्थेति स्त्रिया सुभगयासह । स्नायादवश्यंतिथ्यक्षवारादीनावलोकयेत् ॥१४॥ ॐ अथ गर्भाधानविचार* स्त्रीणामृतुर्भवति षोड़शवासराणि तत्रादितः परिहरेच निशाश्चतस्रः । युग्मासुरात्रिषु नरा विषमासु नार्यः कुर्यानिषेकैमथतास्वपि पर्ववय॑म् ॥ १५ ॥ चतुई१ यावत् । तथा च योगियाज्ञवल्क्यः । षोड़शर्तुनिशा; स्त्रीणां तस्मिन्युग्मामुसंविशेन् । ब्रह्मचार्येवपर्वाण्या द्याश्चतस्रश्ववर्जयेत् । इति । स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितःकालऋतुः । म च रजोदर्शनदिवसादारभ्यषोड़शाहोरात्रस्तस्मिनृतौयुग्मा मुसमाहरात्रिषु । रात्रिग्रहणादिवाप्रतिषेधः । संविशेत् । गच्छेत्पुत्रार्थमिति शेषः । युग्मासु इतिबहुवचनं समुच्चया थमतश्चैकस्मिन्नपिऋतौ अप्रतिषिद्धामुयुग्मासुमर्वासुरात्रिषुगच्छेत् एवं गच्छन्ब्रह्मचार्येवभवति । अतोयब्रह्मचर्यश्राद्धादौचोदितं तत्र गच्छतोऽपिनब्रह्मचर्य स्खलनदोषास्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96