Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् *
शैव हि ॥ तेऽपि नाम्नः प्रभेदेन चत्वारः स्युः प्रकारकाः॥६॥ सौरश्च सावनश्चैव नाक्षत्रश्चान्द्र एव च ।। एतैरेव समस्तोऽपि व्यवहारः प्रवर्त्तते ॥ ७॥ विवाहासर्वैर्व्यवहृतः ॥ एवमन्योऽपि ।। स्वतन्त्रास्तु-होरोचक्रे कृत्तिकाया एवकालचक्रप्रवर्तकत्वस्यस्वरशास्त्रोक्ताकागदिवर्णक्रमसिद्धतयाताक्तपौर्णमास्युपलक्षितःकालोवत्सगन्तः । सचकात्तिकः । कृत्तिकायुतापौर्णमासी कार्तिकी,कार्तिकीपौर्णमासी अस्मिन्नितिकार्चिकोमास इति पाणिनीयैःपरिभाषितः । “सास्मिन् पौर्णमासीतिसंज्ञायाम् (४।२ ।२१) इति अण् ॥ कृत्तिकाचवत्सगदिर्भम् । (ततःपरमेव नव्यवत्सरारम्भः । अतएवचाग्रेहायनमस्मादित्यग्रहायणः स एवाग्रहायणिकः "विनयादित्वात् ,, (५।४।३४) स्वार्थेठप्रत्ययस्तद्धितः ॥ "सवत्सरोवत्सरोब्दोहायनोऽस्त्री शरत्समा इतिचामरः ॥ हेमन्तादिकएवऋतुः। मार्गशीष दिकएवमासोवत्सरारम्भेऽमरकोशकारादिभिर प्यभ्युपेतः ॥ अतएवकार्तिक्यां ( पौर्णमास्यां) सर्वदेवोत्थानादिः पौराणिकः पञ्चाङ्गेष्वपि सर्वैरुपन्यस्यते ॥ इत्याहुः ।। मासानांद्वादशत्वंतुराशिभेदेन द्वादशादित्या' इति मत्वोपपद्यते । तिथिरपिसूर्याचन्द्रमसोादभिरन्तरशैिरव भवतीति स्फुटमनुपदं वक्ष्यते ॥
१ प्रकारैभेदैः कायन्ते शद्धयन्तइतिप्रकारकाः। कैशब्दै ( भ्या. प.से.) ततः “सुपी"-(३।२।४)-तियोगविभागादाहुलकाच्चकर्मणि कमत्ययः । आत्व"मातोलोप:"(६।४:६४)तावद्भेद भिन्ना इत्यर्थः ।।
२ अत्रादिपदं यात्राग्रहचारपरम् । यत्कर्म सूर्यभोग्यराश्युल्लेखेन, यञ्चविशिष्योदयनादिविहितन्तत्परञ्च । अयनस्य सौरमामघटितत्वेनव्यवस्थापनात् ।। तच्च चूड़ोपनयनादि । तदेतत्पितामहवचनार्धम् ।। ज्योतिर्गोऽपि । “सौरोमासोविवाहादौ यज्ञादौ सावनःस्मतः । आन्दिके पितृकार्येच चान्द्रोमासः प्रशस्यत" इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96