Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 44
________________ * व्यवहाररत्नम् * २९ थाश्वादियानारोहरणदिवसमाह * जीवेन्दुसौम्याकसिते च वारे पौष्णाश्विचित्रानिलवासुदेवे ॥ हस्तेऽम्बुपुष्ये श्रवसीन्दुशुद्धे आरोहणं वाजिरभेका नाम् ॥४९॥ * अथ गजदंतच्छेदन(सजना)दिवस. माह विष्ण्येषु वैष्णवाश्विनितिष्यधनादित्यहस्तचि. त्रासु ।। सुतिथौ शुभवासरेषु च दंतच्छेदश्च दन्तिनामुक्तः॥५०॥ भौमार्कजयोर्वारे दिवसपतौ गुरुगृहे हरौ सुप्ते॥पक्षे सिते निशायां दिरदानां कल्पना नेष्टा। ५१। * अथ मंत्रग्रहणसमयमाह * चैत्रे दुःखाय दीक्षा स्यादैशाखे सर्वसिद्धिदा ॥ ज्येष्ठे मृत्युपदा सा स्यादाषाढे बन्धुनाशिनी ॥ ५२ ॥ श्रावणे पुत्रदा नृणां नभेस्ये दुःखदा स्मृता ॥ आश्विने सर्वसिद्धयै स्याकार्तिके ज्ञानसिद्धिदा ॥ ५३॥ शुभदा मार्गशीर्षेच पौषे ज्ञानविनाशिनी ॥ माघे मेधाविवृद्धिः स्याफाल्गुने विजयप्रदा ॥ ५४ ॥ कृष्णपक्षे न क१ इमोहस्ती २ नक्षत्रेषु । "धिष्ण्यंस्थानेगृहेमेजना"वित्यमरः ॥ ३ "कल्पनासज्जनासमे" इत्यमरः । ४ "मन्त्रारम्भस्तुचैत्रेस्यात्समस्तपुरुषार्षद " इतित्वन्यत्र तदेतद्रोपाळमंत्रविषय, गौतम्ये उक्तत्वात् एवमापाडे निषेधोऽपि श्रीविषातिरिक्तविषयस्तत्र “ज्यैष्ठे मृत्युपदाचैव आषाढ़े धनसंपद" इति योगिनीहृदये उक्तत्त्वा ॥ ५ मारे। Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96