Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् *
दौ स्मृतः सौरो यज्ञादौ सावनस्तथा || क्षौरपैत्र्यदिके
·
१ अतादिपदं सत्र - भृति वृद्धि - प्रायश्चित्ता - SSयुद्दया-शौचगर्भाधान - पुंसवन - सीमन्तोन्नयन-नामकरणा- न्नप्राशन- निष्क्रमणादिपरम् । तथाच विष्णुधर्मोत्तरे
" अध्यायनं च ग्रहचारकर्म सोरेण मानेन सदाध्यवस्येत् ॥ सत्राण्युपास्यान्यथ सावनेन लोक्यञ्चयत्स्याद्वयवहारकर्म " ।। इति ॥ अध्वायनं यात्रा । चादुक्तसमुच्चयः । सत्राणि गवामयनादीनि माससव्वत्सर साध्यानि । लोक्यं व्यवहार कर्म भृति-वृद्ध्यादिकय्यथोपन्यस्तम् ॥ तथाचज्योतिर्गर्गः । " आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा । सावनेन तु कर्तव्या मन्त्राणामप्युपासने”ति ।।
२ क्षौरपैत्र्ये क्षुरकर्मादिकंपितृकर्माब्दिकं (वार्षिक) श्राद्धम् क्षौरपैत्रयंतस्मिन् । आदिनाथार्वणाष्टका श्राद्धादि । तथाचऋष्यशृङ्गपराशरौ - " विवाहव्रतयज्ञेषु सौरं मानं प्रशस्यते । पार्वणेत्वष्टका श्राद्धेचान्द्रमिष्टं तथाब्दिके " इति । अत्र चान्द्रं कृष्णादि ॥ व्रतंचात्र मौञ्जीबन्धनादि ( उपनयनादि) यज्ञपदमुदगयनादिविहितपशुयागादिपरम् । पार्वणेत्वित्यादि पर्व- ( कालविशेष - ) विहित- तिथिकृत्योपलक्षकम् । तथा च ब्राह्मे “तिथिकृत्येचकृष्णादि व्रते शुक्लादिमेव च । विवाहादौच सौंरार्दिमासं कृत्ये विनिर्दिशेदिति ॥ "चान्द्रेणतिथिकृत्यन्तु यथाविहितमाचरेदि” तिदक्षोक्तेश्च । तथाच क्षौरपैत्रयादिके तिथिव्रतेच चान्द्रइत्यन्वयो द्रष्टव्यः ॥ नाक्षत्रव्रते नाक्षत्रमासस्यानुपयोगोऽत्राभिसंहितः । तथाचात्रतिथिव्रतइत्यनेन नाक्षव्रतव्युदास एव तात्पर्यविषयः । तथाच विष्णुधम् 'स्मृतितत्त्व( रघुनन्दनीयाष्टाविंशतितत्व - ) धृते
"उपोषितव्यंनक्षत्रं यस्मिन्नस्त मियाद्रविः । युज्यते यत्र वा तारानिशीथे शशिना सहे "ति । मोघवीयेस्कान्दे
"तत्रैवोपन से दृक्षेयन्निशीथादधोभवेत् । उपवासे महच्छं स्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
▬▬▬▬▬▬

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96