Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 26
________________ * व्यवहाररत्नम् ११ ॥ ४४ ॥ अथ निषिद्धचन्द्रस्य शान्तिः शङ् खं दद्याद्द्विजातिभ्यो हिमांशौ विफले सति || शङ्खाभावे महत्स्वच्छं तण्डुलं वा नवं दधि ॥ ४५ ॥ * अथ घातचन्द्राद्यमाह जन्मेन्दुनन्दार्कमघा च मेषे बृषे शनिः पञ्चमहस्तपूर्णाः स्वाती च युग्मे नवचन्द्रभद्राः कर्केऽनुराधाबुधयुग्मभद्राः ॥ ४६ ॥ सिंहे जयाषट्कशनिश्च मूलं पूर्णा शनिर्दिश्रवणस्त्रियाञ्च ॥ गुरुस्त्रिरिक्ता शतभे तुले च नन्दालिके रेवतिसप्तशुक्राः ॥ ४७ ॥ चापे चतुः शुक्रजयाभरण्यो मृगोऽष्टमे रोहिणिभौमरिक्ताः ॥ कुम्भे जयार्द्रागुरुरुद्रघाता झषे भृगुश्चान्त्य भुजंगपूर्णाः ॥ ४८ ॥ * अथ घातचन्द्रादौ विहितकर्माण्याह * विवाहचूडाव्रतबन्धयज्ञे पट्टाभिषेके च तथैव राज्ञः ॥ सीमन्तका खलु जातके च नो घानचन्द्राद्यमिदं विचिन्त्यम् ।। ४९ ।। * अथ वारविचारः * जीवः शुक्रो बुध श्चन्द्रः शुभाख्यो वासरः स्मृतः ॥ शनैश्वरो महीसूनुः सुय्र्यः पापाभिधोभवेत् ।। ५० ।। भास्कराङ्गारकौ रक्तौ शुक्कौ शुक्रनिशाकरौ ॥ पीतौ बुधगुरू ज्ञेयो कृष्णौ राहुशनैश्वरौ || ५१ || अर्कः शुक्रः कुजो राहुः शनि [१] अथैषां स्थिरचरादिसंज्ञामाह श्रीपतिसमुच्चये । " रवि: स्थिरश्शीतकरश्वरश्च महीज उग्रश्शशिजव मिश्रः । लघुः सुरेज्यो भृगुजोमृदुश्वशनिश्च तीक्ष्णः कथितोमुनीन्द्रैरि" ति ॥ 46 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96