Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 38
________________ २३ * व्यवहाररवम् , भेषु ॥ हलप्रवाहं प्रथमं विदध्यान्नीरोगमुकान्वितसौरभेयैः ॥ ३॥ विष्कुम्भवजूव्यतिपातगण्डातिगण्डमन्दारदिनं विहाय ॥ सम्पूज्यदूर्वाक्षतगंधपुष्पैर्हलं विदध्यात्कृषिकर्मकर्ता ॥ ४ ॥ हलप्रवाहवदीजवपनस्य विधिः स्मृतः ॥ रोपणे सर्वसस्यानां कर्त्तने प्रथमेऽपिच ।।५॥ * अथ नवान्नभक्षणविचारः * वृश्चिकेपूर्वभागेतु माघे वापि च फाल्गुने ।। स तिथौ शुक्लपक्षे च पंचम्यन्ते सितेतो ॥ ६॥ मृदुक्षिपचरक्षेषु सत्तनौ सत्क्षणेषुच ॥ हुत्वावनौविधानेन नवान्नं भक्षयेत्सुधीः ।। ७ ॥ अथात्रनिषेधविचारः * नवान्न नव नंदायां न प्रसुप्ते जनाईने ॥ नापराहणे न चापेर्के तुलार्के न कदाचन ॥ ८॥ न चैत्रे न त्रयोदश्यां न दिदैवेस्थिते खौ ।। न कुजार्किसिते वारे न तारासु त्रिजन्मसु ॥ ९॥ * अथ नूतनताम्बूलफलभक्षणविचारः * पुष्योत्तरादितिदिवाकरवाजिपौष्णमूलानुराधक्सुवासववैष्णवेषु ॥ वारेषु सौरिधरणीसुतवारवज्य ताम्वूलनूतनफलाद्यशनं शुभाय ॥ १०॥ ॐ अथ धान्यादिमर्दनस्थानवि१ मुफोऽण्डकोशस्तेनान्वितैर्वृषैः । २ मन्दःशनिःआरःकुजः ॥ ३ कष्णपणे पाचर्मी यावत । ४ शुमे रग्ने । ५ उत्तराषाडासु । ६ मंगलचनिशुक्र । ७ अनुगतारापा-विशाखाबस्मिन्मेवदनुराधन्तेनद्वन्दसाधुः। ८ शनिमंगोविहाय । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96