Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 36
________________ * व्यवहाररत्नम् * हणद्वयादित्यसुरेज्यभेषु ॥ तिमोत्तराधातृशशाङ्कधिष्ण्ये . सर्वामरस्थापनमुत्तमं स्यात् । ६१॥ स्थाप्यो हरौ दि नकरो मिथुने महेशो नारायणश्च युवतौ घटभे विधातो॥ देव्यो द्विमूर्तिभवनेषु निवेशनीयारछुद्राश्चरे स्थिर गृहे निखिलाश्च देवाः ॥ ६२ ॥ अथ गृहसमीपे शुभाशुभवृक्षकथनम् * यत्र तत्र स्थिता वृक्षा विल्वदाडिमकेशराः । पनसो नारिकेलश्च शुभं कुर्वन्ति नित्यशः !! ६३ ॥ जम्बीरश्च रसालश्च रम्भाशेफालिका तथा ॥ जवांशोकशिरीषाश्च मल्लिकाद्याःशुभप्रदाः ॥६॥ मालतीञ्चैव चम्पाश्च केतकी कुन्दमेव च ।। मुनिवृक्षं ब्रह्मवृक्षं वर्जयेद्गृहसन्निधौ ॥६५॥ तिन्तिळी को वटेः प्लक्षः पिप्पलश्च स कोटरः । क्षीरी चकंटकी चैव निषिद्धास्ते महीरहाः ॥ ६६ ।। षर्जूरी दाडिमी रम्भा कर्कन्धं बीजपूरिका । उत्पद्यन्ते गृहे यत्र तन्नि१ अतूसन्धिश्छन्दोऽनुरोधेन । अग्न्युत्तरेतिपाठःसुगमः । २ ब्रह्मा, अस्यस्थापनं सन्ततिमता गृहिणानकार्यम् यथोक्तंस्कांदेनागरखण्डे (१९२अ.)अद्यप्रभृतियःपूजांमंत्रपूर्वाकरिष्यति । तवमोधरापृष्ठेयथान्येषांदिवौकसाम् । भविष्यतिचतद्वंशोदरिद्रोदुःखसंयुतः । ब्राह्मणःक्षत्रियोवापिवैश्यः शूद्रोऽपिचालये ॥ इतिमरस्वतीशापोब्रह्माणंप्रति । ३केसरोवकुल:। नागकेसरोवा । ४कंटकिफलःकटह-र(ल इतिपसिद्धः। ५आम्रः। आम्रश्चतोरसाऽलोसा,वित्यमरः । ६कदलीइयं पूर्वैशान्यो डानिषिदा । ७ नेवारीति प्रसिद्धा । ८ ओंडूपुष्पम् ।।. ९ वेली तिमसिद्धा ॥ १० अगस्तिवृक्षम् ।। ११ गम्भारीतिप्रसिदम । १२ वदरी फळम् ॥ १३ विजौरा (नेवों) प्रसिदा ॥ १४ एतायत्रगृहे स्वयमुत्पद्यन्ते तद्गृहंमूलतः निकृन्तन्ति नाशयति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96