Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 41
________________ २६ * व्यवहाररत्नम् . खौ ॥२६॥ पिशाचाद्याः प्रदोषेषु अर्द्धरात्र तु राक्षसाः। रात्रेस्तृतीयभागेषु पीड्यंते नटनर्तकाः ॥ २७ ॥ उषःकाले तु संक्रान्तौ हताः पाखण्डकारकाः ॥ हन्ति प्रबाजितान् सर्वान संध्याकाले न संशयः २८ * अथ पुण्यकालव्यवस्था * अर्वाक्षोड़शविज्ञ. या नाडयः पश्चाचषोड़श ॥ कालः पुण्योऽर्कसंक्रा. तौ दद्भिः परिकीर्तितः ॥ २९ ।। रजन्याः पूर्वभागे तु यदा संक्रमते रविः ॥ तदा पूर्वदिनस्यैव पराहणे पुण्यनाडिकाः ।। ३० ॥ परभागे यदा रात्रे नोः संक्रमणं भवेत् ॥ तदा परदिनस्यादौ पुण्याख्या नाडिकाः स्मृताः ।। ३१ ॥ पूर्णे निशीथकाले तु सं१ वञ्चकाः संन्यासिनः ॥ ३ एतच्च जावालशातातपीयं वचनमिहोद्धृतम् । अत्र मामकाः मंग्रहस्तोकाः । सायंसन्ध्यातिघटिका तस्यांपकरसंक्रमे । पूर्वेणि पुण्यं मध्यानादूर्ध्वमेकातिथिर्यदि॥ दिवाराच्योर्भवेत्रावसन्देहःपूर्व सम्मतः । सन्ध्याया:परतोरात्रौ संक्रमेचोत्तरेऽहनि ॥ पुण्यमुक्तं यथाशानं निबन्धेषुचमूरिभिः । गौडैकदेशिभिः सोऽर्थोऽनुमतोवस्तुतस्तुहि ॥ अर्धरात्रादधस्तस्मिन्मध्याह्स्योपरिक्रिया । उर्व संक्रमणे चोर्ध्वमुदयात्महरद्वयम् ॥ निशीथेपि तथैवाहुर्बुधाः केचिन्मनीषिणः । सिद्धान्तिनस्तूभयतोदिवसापर पुगः ॥ तत्रापि यदिपूर्वेणि संक्रमेचैकिकातिथिः । तदापूर्णार्धरात्रेऽपि तत्सत्वेनपरेऽहनि । किन्तु पूर्वेइणिमध्योहात्परमेवेतिनिर्णयः । नानागौड़निबन्धेषुसिद्धवत्कृतइत्यलम् ॥७॥ तदेतद्वर्षकृत्ये रुद्रधरीये दैतपरिशिष्टे च केशवमिश्रकृतेऽन्यत्र च मुव्यक्तं द्रष्टव्यम्॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96