Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 33
________________ .व्यपहाररत्न * अथ योगशुद्धिः * वव्याघातयोगेषु व्यतीपातेऽतिगण्डके ।। विष्कुम्भेगण्डयोगे च गृहारभन्नकारयेत् ॥३५॥ * अथ संमुखराहुविचारः * त्रिभिस्त्रिभिश्चमार्गा-चैराहुस्तिष्ठति पूर्वतःविपरीतक्रमेणैव दारं संमुखतस्त्यजेत् ॥३६॥ अन्यवेस्मस्थितं दारुनैवान्यस्मिन् प्रयोजयेत् ॥ न तत्र बसते कर्त्ता वसन्नपि न जीवति ॥३७॥ नूतने नूतनं काष्ठं जीणे जीण पशस्यते ॥ न जीणे नूतनं श्रेष्ठं नो जीर्णं नूतने तथा ||३८॥ * अथ द्वारनिर्माणविचार के द्वारस्य संमुखे दारंवारं द्वारोपरिस्थितम् ।। नैवकुटाद्धनाकांक्षी पुत्रकांक्षी विशेषतः ॥३९॥ * अथ गृहेशिल्पादिक्रियाविचारः * ध्रवे मैत्रे चरे शिप्रे जीवे सौम्ये खेलमगे । चन्द्रेगुरुज्ञवर्गस्थे शिल्पारम्भः प्रशस्यते ॥४१॥ उलूककाकगृद्धाश्च व्याघ्रसिंहवराहकाः ॥ पिशाचा राक्षसाः कराः संग्रामं रोदनं तथा ॥ ४१ ॥ इन्द्रजालवदन्यानि प्रपंचचरितानि च ॥ भीषणानि च सर्वाणि गृहचित्रे विवर्जयेत् ॥ ४२ ॥ अथ गृहकरणार्थवास्तुविचारः यदुक्तं भवनारम्भे शुभं वाप्यशुभं बुधैः ।। सदेव तिथिमासाद्यं विज्ञेयं वास्तुकर्मणि ॥४३|| विशेषाच्छ्वणाषष्टुं शनिवासरमेव च ॥ गृहीत्वा पूजयेद्भूमि १द्वारोपरिद्वारं विभूमिकेमागादेसम्भवति । २ खं दशपस्थानम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96