Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 32
________________ * व्यवहाररत्नम् * मासदोषो न विद्यते ॥ २५ ॥ ॐ अथ पक्षशुद्धिः * शुक्लपक्षे भवेत्लौख्यं कृष्णेतस्कतोभयम् ।। इति सामा न्यतः प्रोक्ता पक्षशुद्धिर्मनीषिभिः ।। २६ ॥ वस्तु. तः पंची यावत्कृष्णपक्षस्य धीमता ॥ गृहारम्भः प्रकतव्यस्तृणदारुमृदादिभिः ॥ २७॥ * अथ तिथिशुद्धिः पूर्णायां प्राङ्मुखंशस्तं नन्दायां दक्षिणाननम् ॥ पश्चिमास्यन्तु भद्रायां जयायामुत्तराननम् ॥ २८ ॥ पूर्णिमातोऽष्टमी यावत् पूर्वास्यं वर्जये गृहम् ।। उत्तरास्यं नकुर्वीत नवम्यादिचतुर्दशीम ॥ २९ ॥ अमावास्याष्टमी यावत्पश्चिमास्यं विवर्जयेत् ॥ नवमीतो न याम्यास्यं यावच्छुक्ल चतुर्दशीम ॥३०॥शुक्लप्रतिपदंरिक्तां मासान्ताच दिनत्रयम्।। अवमाचं गृहारम्भे यत्नतः परिवर्जयेत् ॥३१ ।। * ॥ अथनक्षत्रविचारः ।। मूलाजपादसंयुक्त मृदुक्षिप्रचरध्रुवे । वास्तुकर्मशुभं प्रोक्तं गृहारम्भस्तथैवच ॥ ३२ ॥ छेदनं तृणकाष्ठानां संग्रहश्च विशेषतः ॥ भूतिकामो न कुर्वीत षटकेन श्रवणादिना ॥ ३३ ॥ अथ गृहारम्भे वारविचारःखावमिः कुजे नाशः शशिन्यस्वं शनौभयम् !! मुरेज्ये भार्गवे सौम्ये गृहारम्भोमनोरमः ॥ ३४ ॥ १ पूर्वभाद्रम् । २ धताभावः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96