Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 30
________________ * व्यवहाररत्नम् * १५ रखातं जलेनैव प्रपूरयेत् ।। पूरिते वास्तुकर्त्ता च गच्छेत्पदशतं पुनः ॥ ७ ॥ समागत्याम्भसो वृद्धि दृष्ट्वा वृद्धिरनुत्तमा । समेऽपिस्यान्महावृद्धिः क्षये क्षयमथादिशेत् ॥ ८ ॥ अथ राशीनां वासस्थानमाह कीटो मीनोऽङ्गनां कर्कः कार्मुको युक्रियो घर्टः ॥ आवासेपूर्वतस्त्योज्याः शेषाः सर्वत्र शोभनाः ॥ ९॥ * अथ ग्रामवासे धारोपधारज्ञानमाद अक्षरं द्विगुणं कृत्वा मात्रां कृत्वा चतुर्गुणां ॥ ग्रामस्य च तथा पुंसो गणयेन्नामवर्णकम् ॥ १० ॥ सप्तभिश्च हरेद्भागं शेषाद्वाच्यं फलाफलम् ॥ एकशेषेण शून्येन चतुर्भिचैवकन्दलम् ||११|| षट्कं चापि द्वयं यत्र प्राप्यते बहुशो धनम् || पंचकेन त्रयेणापि न लाभो न च वाक्षतिः ||१२|| अथ नामराशितो ग्रामराशिविचारः छ नामभाग्रामराशिः स्याद्व्यङ्कपञ्चेशदिङ्मितः । तदैवमुनिभिः प्रोक्तो निवासः शुभदायकः ॥ १३ ॥ * अथ ग्रामचक्रविचारः * मस्तके पंचलाभाय मुखे त्रीणि धनक्षयः ॥ कुक्षौ पञ्च धनं धान्यं षट्पदेस्त्री दरिद्रता ॥ १४ ॥ कण्ठे चैकं प्राणहानिर्नाभौ चत्वारि संपदः। गुह्ये चकं भयं पीड़ा हस्ते चैकन्तु कन्दलम् ||१५|| एकं वामकरे शोको ग्रामचक्रन्नराकृति ॥ गणयेन्नाम ( १ ) बृश्चिक: । ( २ ) कन्या । ( ३ ) धनुः । ( ४ ) मिथुनः । ( ५ ) मेष: । (६) कुंभ: । (७) विनाशः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96