Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहारग्लम् * था ।।२७।। गोविन्दो वसुतोयेशास्त्वजपाच्च यथाकमम् ।। अहिर्बुध्नश्च पूषा च ऋक्षेशास्ते प्रकीर्तिताः २८ * अथ नक्षत्राणांविशेषसंज्ञामाह * चरं चलं स्मृतं स्वातीपुनर्वसुश्रुतित्रयम् ।। क्रूरमुग्रं मघा पूर्वात्रितयं भरणी तथा ॥ २९।। ध्रुवं स्थिरं विनिर्दिष्टं रोहिणी चोत्तगत्रयम् ॥ तीक्ष्णं दारुणमाश्लेषाज्यैष्ठा मूलमंज्ञितम् ॥३०॥ लघु क्षिप्रं स्मृतं पुष्यो हस्तोऽश्विन्यभिजितथा ।। मृदु मैत्रं स्मृतं चित्रानुराधा रेवती मृगः ३१। मिश्रं साधारणं प्रोक्तं विशाखा कृत्तिका तथा । नक्षत्रेब्वेषु कर्माणि नामतुल्यानि कारयेत् ॥३२|| अथ ताराविचारः जन्मभादिष्टनक्षत्रं गणयित्वा प्रयत्नतः।। नवभिश्चहरेद्भागं शेषं ताराःप्रकीर्तिताः।३३।जन्मसम्पद्विपत्क्षेम प्रत्यरि साधको वधः॥ मित्रातिमित्रौ प्रख्यातास्तारानामसहक्फलाः ।३४अथ दुष्टताराशांतिमाह से प्रत्यरो लवणंदद्याच्छाकमात्रं त्रिजन्मसु॥ शुद्धं ( १) स्वात्याख्यं नक्षत्रम् । पुनर्वसू श्रवणादित्रयंचति ५ । एवमग्रेऽपि विधेयेषु नपुंसकत्वमुपपाद्यम् ॥ चलंस्थिरमित्येवं पर्यायकथनं स्पष्टप्रतीत्यर्थम् ।। (२,अत्र “धनदासुखदाचैव मृत्युदाचैवपंचमी" त्युक्तस्तृतीयावृत्तिगतैव पंचमी तारा निषिद्धा ॥ अत्र श्रीपतिसमुच्चये सर्वमङ्गलकार्याणितिषुजन्मसुकारयेत् । विवादश्राद्धभैषज्ययात्राक्षौगदि वर्जयेत् ॥ यात्रायां पथि बन्धनंकृषिविधौ सर्वस्य नाशोभवेत भैषज्येपरणं तथा मुनियतं दाहोगृहारम्भणे । क्षौरेरोगसमागमोबहुविधः श्रादेऽर्थनाशस्तथा वादेबुदिविनाशनं युधिभयं प्राप्नोत्ययं जन्ममे ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96