Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 14
________________ * श्रीः * अथ तत्रभवान् मिथिलामहीमण्डन-खौआसावतंस-महामहो पाध्याय-नन्दनशर्मणान्तनुजन्मा, निजकुखकमहिनीनाथोदेवनशिरोमणि 'र्भाने ति प्रसिद्धोभानुनाथोमिथिलाभिजनानामन्तेवसतां समुपयोगाय प्रामाणिकज्योतिर्निबन्धेभ्योव्यवहारोपयोगीनिवचनरत्नानि संगृार्थतोनब्येनपद्यबंधनकचित्कचित्माक्तनेनापि प्रन्थमिर्म प्रणिनाय, अत्र चाधुनिकाल्पमतिकजनोपयोगाय अवकहड़ा (होढ़ा) चक्रादिकं परिशिष्टरूपेण दातुमुत्कळिकावता श्रीमद्रमेश्वरयन्त्रालयाधिपतिना सबहुमानप्रोत्साहितेनमया क्वचित्क्वचिदुपयुक्तटिप्पण्यापिसनायीकृत्यायं ग्रन्थोमुद्रापयितुन्तस्मैससर्वाधिकारमपितोऽस्ति । ___ अयञ्च भानुनाथशर्मा लोकोक्तिचतुरोऽनेकेषांगून्थरत्नानाम्प्रणेता पिलखवाडग्रामे नवचन्द्रभुजभू (१२१९) मिते यावनाब्दे माघकृष्णत्रयोदश्यां लब्धजन्मा द्वाविंशतितमसमदेशीयवयाएव बास्त्रेपरां मौढिमासाद्यपरश्शतानन्तेबसतोऽतिविद्यानकृतज्यौतिषे ।। गून्थाश्च यथावसरमेतत्प्रणीतायथोपळब्धि नामतोनिद्देश्यन्ते "वीजगणितटीका, आर्यासप्तशतीटीका" प्रभावतीहरणनाटिका" श्रीकुलदेवता पद्धतिः । वातावानं, व्यवहाररत्नञ्चेति ॥ ___ षट्सप्ततितमेच जन्मतोगतेब्दे वाणरत्नभुजभूमिते (१२९५) यावनाब्दे अधिमिथिलं मिद्धिक्षेत्र श्रीमत्कपिळेश्वरशिवसनिधौ पौषशुक्लचतुर्थ्यामयम्ब्रह्मभूयतः। ग्रंथश्चायं पुराऽधिवाराणसि श्रीवटुकनाथशर्मणा मुद्रापयित्वा प्रकाशितोऽनातीवपरिशुद्धोपि साम्प्रतन्दुर्लभतमः संवृत्त इतिपुनमुद्रणेस्यमतिरास्थिता "श्रीरमेश्र" यन्त्रालयाधिपतिना ॥ , तदत्रास्माशाल्पज्ञजनपरिशोधिते विशेषतो ज्यौतिषग्रन्थेऽशुद्धिसद्भावस्यावश्यम्भावमाशमानेनमयागुणैकपक्षपातिनोदूषण-- पाचव्यमास्सुधियःसबहमानंप्रार्थ्यन्ते यदवधानेनाकलय्यादोग्रंथरत्नं लोकोपकृतयेऽलंन्तेकरिष्यतीति निगदति-पं०श्रीमुकुन्दझा वख्शी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96