Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 16
________________ विशेषा ॥८१४॥ आह-ननु कथं सर्वस्यापि वस्तुन इयं त्रिस्वभावता ? इति । अत्र युक्तिमाहअसओ नत्थि पसूई, होज व जइ, होउ खरविसाणस्स । न य सव्वहा विणासो सव्वुच्छेयप्पसंगाआ॥१९६८॥ तोऽवत्थियस्स केणवि विलओ धम्मेण भवणमन्नण । सब्बुच्छेओ न मओ संववहारोवरोहाओ ॥ १९६९ ॥ इहैकान्तेन सर्वथाऽसतो वस्तुनः प्रमूतिरुत्पत्तिर्नास्ति न घटते । अथ भवति, तर्हि खरविषाणस्यापि भवतु, असत्चाविशेषात् । तस्मात् केनापि रूपेण सदेवोत्पद्यते । न च सतः सर्वथा विनाशः, क्रमशः सर्वस्यापि नारक-तिर्यगादेरुच्छेदप्रसङ्गात् । ततस्तस्मात् तस्यावस्थितस्य जीवादेरस्ति केनापि मनुष्यत्वादिधर्मेण विलयो विनाशः, अन्येन तु सुरादिरूपेण भवममुत्पादः, सर्वोच्छेदस्तु न मतस्तीर्थकृताम्, संव्यवहारोपरोधात्- अन्यथा व्यवहारोच्छेदप्रसङ्गादित्यर्थः; तथाहि-राजपुत्र्याः क्रीडाहेतुभूतं सौवर्णकलशकं भक्त्वा राजतनयस्य क्रीडार्थमेव कन्दुको घटितः, ततो राजपुत्र्याः शोकः, कुमारस्य तु हर्षः, सुवर्णस्वामिनश्च नरपतेरौदासीन्यम् , सुवर्णस्योभयावस्थायामप्यविनष्टत्वात् , इत्यादिको योऽसौ लोकन्यवहारस्तस्य सर्वस्याप्युत्पाद-व्यय-ध्रौव्यात्मकवस्त्वनभ्युपगमे समुच्छेदः स्यात् । तस्मात् कथश्चिदवस्थितत्वे जीवस्य न परलोकाभाव इति ॥ १९६८ ॥ १९६९ ।। किश्च, स्वर्गादिपरलोकाभावेऽग्निहोत्र-दानादीनामानर्थक्यं स्यादिति दर्शयन्नाह असइ व परम्मि लोए जमग्गिहोत्ताई सग्गकामस्स । तदसंबई सव्वं दाणाइफलं च लोअम्मि ॥१९७०॥ गतार्था ॥ १९७०॥ तदेवं छिन्नस्तस्यापि संशयः । ततः किं कृतवानसौ ? इत्याहछिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खण्डियसएहि।।१९७१॥ अर्थः स एव ॥ इति त्रयोविंशतिगाथार्थः ॥ १९७१ ॥ ॥ इति दशमो गणधरवादः समाप्तः॥ , असतो नास्ति प्रसूतिः, भवेद् वा यदि, भवतु खरविषाणस्य । न च सर्वथा विनाशः सर्वोच्छेदप्रसङ्गात् ॥ १९६८ ॥ ततोऽवस्थितस्य केनापि विलयो धर्मेण भवनमन्येन । सर्वोच्छेदो न मतः संव्यवहारापराधात् ॥ १९६९ ॥ २ घ.छ. 'दास्यम्'। ३ असति वा परस्मैिडोके यदमिहोत्रादि स्वर्गकामस्य । तदसंबद्धं सर्वं दानादिफलं च लोके ॥ १९७० ॥ ४ गाथा १९०४ । |८१४॥ EASERA JanEducationantemation For Personal and Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202