Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
परिग्रहपरिमाण-सामायिकवतारोपणविधि । धरिमं, चोप्पड-जीराइमेजं, रयण-वत्थाइपरिछिज्जं । एवं चउधिहं पि धणं गहणक्खणे सधया वा इत्तियपमाणं, इत्तिओ धण्णसंगहो, इत्तियाई हलाई खेताई चरी वा, किसिनियमो वा । इत्तियाइं हट्टराई । रुप्पकणगेसु टंकयपमाणं तोलयपमाणं गद्दियाणगपमाणं वा । चउप्पय-तिरियाणं पमाणं जहाजोग्गं नियमो वा। दुपए दासरूवाणं, सगडाईणं च पमाणं । कुवियं इत्तियमोल्लं उवक्खर-थालाइ; भणियपमाणाओ अहियं धम्मवए दाहं । एसो नियमो मह सपरिग्गहावेक्खाए । भाइ-सयणाईणं तु रक्खण-ववहरणं । मुक्कलयं अड्डाणगाइ य । तहा, अमुगनगराओ चउद्दिसिं जोयणसयाई, उर्दु जोयणदुगाइ, अहोदिसिं पुरिसपमाणं धणुहमाणं वा । दुविहतिविहेणं मंसं, एगविहं मज्ज-मक्खणं, अन्नत्थ ओसहाइकज्जेण महं च वजेमि । सामन्नणं वा मंसाइ नियमेमि । अप्पउलिय-दुप्पउलिय-तुच्छफलेसु जयणा । एवं पंचुबरिवाइंगण-पुट्टय-अन्नायफल-सगोरसविदल-पुप्फिओयणाई । वडिय-तीमणाइनिक्खित्तअद्दयाइ मुत्तुं अणंतकायं च । असण-खाइमे निसि न जिमे, पाण-साइमेसु जयणा । अत्थाणयाणं नियमो परिमाणं । वा। असणे से इया-सेराइपमाणं । भोयणे न्हाणे य नेहकरिस*दुगाइ । सच्चित्तदव-विगई-ओगाहिमपाणगभेय-सालणयउक्कडदबाणं परिमाणं । पाणे एगाइघडा, उच्छुलयाणं, चिन्भडाइ-गणियफलाणं च बोराइ-मेजफलाणं, दक्खाइ-तोलिमफलाणं संखा-मण-माणगाइपरिमाणं जहासंखं कायवं । संपत्ति गुच्छाणं पण्णाणं पुप्फ-फलाणं च संखा। कपूर-एलाइसु रूवयपरिमाणं । तियडय-तिहलाइसु पलाइपरिमाणं । धोवत्तिय-सीओढणवजं इत्तियमुल्लाओ इत्तियाओ तियलीओ । फुल्लाणं तुड्डुर-चउसराइ- 15 संखा नियमो वा । आभरणे संखा सुवण्ण-रुप्प-पलमाणं वा । कुंकुम-चंदणविलेवणे पलाइसंखा । जलघडदुगाइणा मासे इत्तिया सिरिन्हाणा, दिणे य अंगोहलीओ। आसण-सिज्जाणं संखा । ओहेण वा भोगपरिभोगाणं इंगालगाइकम्मादाणाणं नियमो, भाडगाइसु परिमाणं वा । मणुयाणं कयविक्कयनियमो । चउप्पयविक्कयसंखा । तलाराइखरकम्मनियमो। विचित्तोवरि लाहाइलोभेणं तिले न धारइस्सं । चुल्लीसंधुक्खण-जलघडाणयणसंखा, खंडण-पीसण-दलणाइसु मण-कलसियाइपरिमाणं ।
चउहा अणत्थदंडं, अवझाणं, वेरितप्पुरवहाई। वज्जे वद्धावणयं, मुत्तु महं गीयनहाई ॥ _[१२] जूयजलकीलणाई चएमि दक्खिन्नअवसए देमि ।
नो सत्थग्गिहलाई पाओवएसं च कइयावि ॥ [१३] मासे वरिसे वा सामाइयसंखा । दुव्भासियाइसु मिच्छादुक्कडदाणं । अहोरत्तंते गमणे जल-थलपहेसु जोयण- 25 संखा । पोसहे वरिसंतो संखा जहासंभवं वा । अट्ठमि-चउद्दसि-चउमासिय-पज्जुसणेसु जहासत्ति एगासणाइ तवं, बंभचेरं, अन्हाणाइयं च । काले नियगेहागयसुविहियाणं संविभागपुवं भोयणं । दिणंतो नवकारगुणणसंखा य । इत्तियं धम्मवयं वरिसंतो काहं । इत्तिओ य सज्झाओ मासे । एए य मह अभिग्गहा ओसह-परवसत्त-देहअसामत्थ-वित्तिच्छेय-रोग-मग्गकंतार-देवया-गुरु-गण-रायाभिओग-अणाभोगसहसागार-महत्तर-सव्वसमाहिवत्तियागारे मोत्तुं । मज्झिमखंडाओ बाहिं सवासवदाराणं तिविहं तिविहेण . नियमो, चिरफयसबाहिगरणाणं च । इत्थ य पमाएण नियमभंगे सज्झायसहस्सं, आंबिलं च पच्छित्तं ।"
1B दाणं। * 'पंचभिगुंजामिर्माषकः, तैः षोडशभिः कर्षः।' इति A टिप्पणी। 2 B चिभिडा। 'अंगमण्डनादिः।' इति Aटिप्पणी। 3 Bअबिसए। 4 A चउमासय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186