Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 157
________________ प्रतिष्ठाविधि – प्रतिष्ठोपकरणसंग्रह | - जिणमुंह- कलस- परमेट्ठि-अंग-अंजलि - तहास- चक्काँ । सुरभी-पवर्यण गरुंडा-सोहग्गै कयंजेली चेव ॥ १ ॥ जिणमुद्दा चउकलसठावणं तह करेइ थिरकरणं । अहिवासमंतनसणं आसणमुद्दाइ अन्ने उ ॥ २॥ कलसाए कलसन्हवणं परमेट्ठीए उ आहवणमंतं । अंगाइ समालभणं अंजलिणा पुप्फरुहणाई || ३॥ आसणयाए पट्टस्स पूयणं अंगफुसण चक्काए । सुरभीइ अमयमुत्ती पवयणमुद्दाइ पडिवूहो ॥ ४ ॥ गरुडाइ बुट्ठरक्खा सोहग्गाए य मंतसोहग्गं । तह अंजलीह देसण मुद्दाहिं कुणह कज्जाई ॥ ५ ॥ Jain Education International * $ १०६. अथ प्रतिष्ठोपकरणसंग्रह : - स्त्रपनकार ४। मूलशतवर्त्तनकारिका ४ अधिका वा । तासां गुडयुतसुहाली ४ । दानं पर्वणिदानं च । दिशाबलिः । अक्षतपात्रम् । सण १ लाज २ कुलत्थ ३ यव ४ कंगु ५ माष ६ सर्षप ७ इति सप्तधान्यम् । गंध १, धूप पुष्प वास सुवर्ण रूप्य रावट प्रवाल मौक्तिक पंच रत्न ८, हिरण्य चूर्णादिस्नानं १८, कौसुंभ कंकण २०, श्वेतसर्षप रखोटली ८, सिद्धार्थ दधि अक्षत घृत दर्भरूपोऽर्घः । आदर्श शंखं ऋद्धिवृद्धिसमेत मदनफल ८, कंकण ३, वेदि ४ मंडपकोणचतुष्टये एकैका । 15 जवारा १०, माटीवारा १०, माटीकलश १३२, रूपावाटुली १, सुवर्णशलाका १, नन्द्यावर्त्तपडु १, आच्छादनपाट ६, वेदीयोग्य ४, नन्द्यावर्त्तयोग्य १, प्रतिमायोग्य १, भाइसाडी २, अधिवासना प्रतिष्ठा - समययोग्य काकरिया द्वितीयनाम मोरिंडा २५, कथं मुद्द्र ५ यव ५ गोधूम ५ चिणा ५ तिल ५, मोदकसरावु १, वाटसरावु १, खीरिसरावु १, करंबासराव १, कीसरिसराव १, कूरसरावु १, चूँरिमापूयडी सरावु १, एवं ७; नालिकेर फोफल ऊतती खर्जूर द्राक्षा वरसोलां फलोहलि दाडिम जंबीरी नारंग बीजपूरक 20 आम्र इक्षु रक्तसूत्र तर्क कांकणी ५, अवमिननाय पउखणहारी ४ । तासां कांचुलीदेया । मंडासरावु १, सात धन सण बीज कुलत्थ मसूर वल्ल चणा त्रीहिं चवला । मंगलदीप ४ | गुडधनसमेतक्रियाणा ३६०। पुडी १। प्रियंगु-कर्पूर - गोरोचनाहस्तलेपः । घृतभाजनम् । सौवीराञ्जनघृतमधुशर्करा रूपनेत्रीञ्जनम् - इत्यादि । अव्यङ्गामञ्जलिं दत्त्वा कारयेदधिवासनम् । द्वितीयां भक्तितो दत्त्वा प्रतिष्ठां च विधापयेत् ॥ १ ॥ गुरुपरिधापनापूर्वमन्यसाधुजनाय सः । दद्यात् प्रवरवस्त्राणि पूजयेच्छ्रावकांस्ततः ॥ २ ॥ * १६९ 10 For Private & Personal Use Only ६१०७. अथ कूर्मप्रतिष्ठाविधिः - कूर्मस्थापनाप्रदेशे पूर्वप्रतिष्ठितप्रतिमास्त्रात्रं पूजनं च । आरात्रिकं मंगलप्रदीपं च कृत्वा चैत्यवंदनं शान्तिस्तवमणनं च कार्यम् । ततो यत्र कूर्मस्थितिर्भविष्यति तत्र कूर्मगृहमाने 10 चतुरस्रे क्षेत्रे चतुर्षु कोणेषु चत्वारि इष्टकासंपुटानि अथवा पाषाणसंपुटानि कार्याणि । गर्भे पञ्चमं कार्यम्, यत्र बिम्बं स्थाप्यते । नंदा भद्रा जया विजया पूर्णा इति पंचानामपि नामानि भवन्ति । ततोऽधस्तनगर्त्ताः सुगर्त्ताः कृत्वा पंचरत्नानि सप्तधान्यसहितचारकमध्ये निक्षेप्तव्यानि । मध्यपुढे सुवर्णमयः १ कूम्र्मोऽधो 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186