Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 159
________________ प्रतिष्ठाविधि – प्रतिष्ठासंग्रहकाव्य - गाथादि । कुम्भानामभिमन्त्रणं जिनपतेः सन्मुद्रया मन्त्रयते नीरं गन्धमहौषधी मलयजं पुष्पाणि धूपस्ततः । अङ्गुल्यामथ पञ्चरत्नरचना स्नानं ततः काञ्चनं पुष्पारोपणधूपदानमसकृत् स्नात्रेषु तेष्वन्तरा ॥ 11 रत्नस्नानकषायमज्जनविधिर्मृत्पञ्चगव्ये ततः सिद्धौषध्यथ मूलिका तदनु च स्पष्टाष्टवर्गद्वयम् । मुक्ताशुक्तिसुमुद्रया गुरुरथोत्थाय प्रतिष्ठोचितं मन्त्रैदैवतमाह्वायेद् दशदिशामीशांश्च पुष्पाञ्जलिः ॥ ४ ॥ सर्वोषध्यथ सूरिहस्तकलनाद् दृग्दोषरक्षोन्मृजा रक्षापुहलिका ततश्च तिलकं विज्ञप्तिकाथाञ्जलिः । अर्धोऽर्हत्यथ दिग्धवेषु कुसुमस्नानं ततः स्लापनिका वासश्चन्दनकुङ्कुमे मुकुरहरू तीर्थाम्बु कर्पूरवत् ॥ ५ ॥ निक्षेप्यः कुसुमाञ्जलिर्जलघटनानं शतं साष्टकं मनावासितचन्दनेन वपुषो जैनस्य चालेपनम् । वामस्पृष्टकरेण वाससुमनो धूपः सुरभ्यम्बुजाञ्जल्यस्मात्करलेपकङ्कणमधो पञ्चाङ्गसंस्पर्शनम् ॥ ६ ॥ धूपश्च परमेष्ठी च जिनाह्वानं पुनस्ततः । उपविश्य निषद्यायां नन्द्यावर्त्तस्य पूजनम् ॥ ७ ॥ ॥ श्रीचन्द्रसूरिकृतप्रतिष्ठासंग्रहकाव्यानि ॥ घोषाविज्ज अमारिं रण्णो संघस्स तह य वाहरणं । विष्णाणियसंमाणं कुज्जा खित्तस्स सुद्धिं च ॥ १ ॥ तह य दिसिपालठवणं तक्किरियंगाण संनिहाणं च । दुविहसुई पोसहिओ वेईए ठविज्ज जिणबिंबं ॥ २ ॥ नवरं सुमुहुत्तंमी पुत्तरदिसि मुहं सउणपुवं । वजंतेसु चउहि मंगलतूरेसु पउरेसु ॥ ३ ॥ तो सवसंघसहिओ ठेवणायरियं ठवित्तु पडिमपुरो । देवे बंद सूरी परिहिय निरुबाहिसुइवत्थो ॥ ४ ॥ संतिसुयदेवयाणं करेइ उस्सग्गं थुइपयाणं च । सहिरण्णदा हिणकरो सयलीकरणं तओ कुजा ॥ ५ ॥ तो सुद्धोभयपक्खा दक्खा खेयन्नुया विहियरक्खा । वहणगराओ खिवंती दिसासु सासु सिद्धबलिं ॥ ६ ॥ तयणंतरं च मुद्दिय कलसचउक्केण ते न्हवंति जिणं । पंचरयणोदगेणं कसायसलिलेण तत्तो य ॥ ७ ॥ Jain Education International For Private & Personal Use Only १११ 10 15 29 25 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186