Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 162
________________ ११४ विधिप्रा। धूवक्खेवं मुद्दानासं चउसुंदरीहिं ओमिणणं । अहिवासणं च सम्मं महद्धयस्सिदुधवलस्स ॥४४॥ चाउद्दिसिं जवारय फलोहलीढोयणं च वंसपुरो। आरत्तियावयारणमह विहिणा देववंदणयं ॥ ४५ ॥ बलिसत्तधन्नफलवासकुसुमसकसायवत्थुनिवहेणं । अहिवासणं च तत्तो सिहरे तिपयाहिणीकरणं ॥ ४६॥ कुसुमंजलिपाडणपुरस्सरं च ण्हवणं च मूलकलसस्स । खेत्तदसद्धामलरयणधयहरा इट्ठसमयंमि ॥४७॥ सुपइट्ठपइट्ठाणंतखित्तवासस्स तयणु वंसस्स । ठवणं खिवणं च तओ फलोहलीभूरिभक्खाणं ॥४८॥ तत्तो उज्जगईए धयस्स परिमोयणं सजयसदं । पडिमाइ दाहिणकरे महद्धयस्सावि बंधणयं ॥४९॥ विसमदिणे उस्सयणं जहसत्तीए य संघदाणं च । इय सुत्तत्थविहीए कुणह धयारोवणं धन्ना ॥५०॥ ॥ इति ध्वजारोपणविधिः कथारत्नकोशात् ॥ ॥ इति प्रसङ्गानुप्रसङ्गसहितः प्रतिष्ठाविधिः समाप्तः ॥३५॥ ६१०८. अथ स्थापनाचार्यप्रतिष्ठा चोक्खंसुयकरचलणो आरोवियसयलिकरणसुइविजो। गरुडाइदलियविग्यो मलयजघुसिणेहिं लिंपित्ता॥१॥ अक्खं फलिहमणिं वा सुहकट्ठमयं च ठावणायरियं । काऊणं पंचपरमिटिटिक्कए चंदणरसेण ॥२॥ मंतेण गणहराणं अहवा वि हु वद्धमाणविजाए। काऊण सत्तखुत्तो वासक्खेवं पइडिज्जा ॥३॥ ॥ठवणायरियपइट्ठाविही समत्तो ॥ ३६ ॥ ५६१०९. अथ मुद्राविधिः- तत्र दक्षिणांगुष्ठेन तर्जनीमध्यमे समाक्रम्य पुनर्मध्यमामोक्षणेन नाराचमुद्रा १. किंचिदाकुंचितांगुलीकस्य वामहस्तस्योपरि शिथिलमुष्टिदक्षिणकरस्थापनेन कुम्भमुद्रा २.- शुचिमुद्राद्वयम् । बद्धमुट्योः करयोः संलमसंमुखांगुष्ठयोर्हृदयमुद्रा १. तावेव मुष्टी समीकृतौ ऊर्ध्वागुष्ठौ शिरसि विन्यसेदिति शिरोमुद्रा २. पूर्ववन्मुष्टी बद्ध्वा तर्जन्यौ प्रसारयेदिति शिखामुद्रा ३. पुनर्मुष्टिबन्धं विधाय कनीयस्यंगुष्ठौ प्रसारयेदिति कवचमुद्रा ४. कनिष्ठिकामंगुष्ठेन संपीड्य शेषांगुलीः प्रसारयेदिति क्षुरमुद्रा १ - नेत्रत्रयस्य " न्यासोऽयम् । दक्षिणकरेण मुष्टिं बद्धा तर्जनीमध्यमे प्रसारयेदिति अस्त्रमुद्रा । हृदयादीनां विन्यसनमुद्रा । 1 A पयक्खिणीकरणं । 2 B उस्सुयणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186