Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 165
________________ तीर्थयात्राविधि। लंबोष्ठी १८ भद्रा ४९ सुभद्रा ५० काली ५१ रौद्री ५२ रौद्रमुखी ५३ कराली ५४ विकराली ५५ साक्षी ५६ विकटाक्षी ५७ तारा ५८ सुतारा ५९ रजनीकरा ६० रंजनी ६१ श्वेता ६२ भद्रकाली ६३ क्षमाकरी ६४। चतुःषष्टि समाख्याता योगिन्यः कामरूपिकाः । पूजिताः प्रतिपूज्यन्ते भवेयुर्वरदाः सदा ॥ अमुं श्लोकं पठित्वा योगिनीभिरधिष्ठिते क्षेत्रे पट्टकादिषु नामानि टिक्ककानि वा विन्यस्य नामोच्चारणपूर्व गन्धाथैः पूजयित्वा नन्दिप्रतिष्ठादिकार्याण्याचार्यः कुर्यात् । ॥ चउसद्धिजोगिणीउवसमप्पयारो ॥ ३८॥ ६१११. सो य अहिणवसूरी तित्थजत्ताए सुविहियविहारेण कयाइ गच्छइ; अववायओ संघेणावि समं वच्चइ । सो य संघो संघवइप्पहाणो त्ति तस्स किच्चं भण्णइ । तत्थ जाइकम्माइअदूसिओ उचियष्णू राय- ॥ सम्मओ नाओवज्जियदविणो जणमाणणिज्जो पुज्जपूयापरो जम्म-जीविय-वित्ताणं फलं गिहिउकामो सोहणतिहीए गुरुपायमूले गंतूण अप्पणो जत्तामणोरहं विनवेज्जा । गुरुणा वि तस्स उववूहणं काउं तित्थ. जताए गुणा दंसेयवा । ते य इमे - अन्नोन्नसाहु-सावयसामायारीइ दसणं होइ। सम्मत्तं सुविसुद्धं हवइ हु तीए य दिहाए ॥१॥ तित्थयराण भयवओ पवयण-पावयणि-अइसइड्डीणं । अभिगमण-नमण-दरिसण-कित्तण-संपूयणं थुणणं ॥२॥ सम्मत्तं सुविसुद्धं तु तित्थजत्ताइ होइ भवाणं । ता विहिणा कायवा भवेहिं भवविरत्तेहिं ॥ ३ ॥ तित्थं च तित्थयरजम्मभूमिमाइ । जओ भणियं आयारनिज्जुत्तीए - जम्माभिसेय-निक्खमण-चरण-नाणुप्पया य निवाणे । तियलोय-भवण-वंतर-नंदीसर-भोमनगरेसु ॥४॥ अहावय-उजिंते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥५॥ एवं गुरुणा वडिउच्छाहो पत्थाणदिणनिन्नयं काऊण बहुमाणपुवं साहम्मियाणं जताए आहवणत्थं म लेहे पट्टविज्जा । तओ वाहण-गुलइणी-कोस-पाइक्क-जुगजुत्ताइ-सगडंग-सिप्पिवग्ग-जलोवगरण-छत्त-दीवियाधारि-सूवार-धन्न-भेसज्ज-विज्जाइसंगहं चेइयसंघपूयत्थं चंदण-अगरु-कप्पूर-कुंकुम-कत्थूरी-वत्थाइसंगहं च काउं, सुमुहुत्ते जिणिदस्स ण्हवणं पूयं च काऊण, तप्पुरओ निसन्नस्स तस्स सुपुरिसस्स गुरुणा संघाहिवतदिक्खा दायथा । तओ दिसिपालाण मंतपुविं बलिं दाउं मंतमुद्दापुवं पुप्पवासाइपूइए रहे महूसवेण देवं सयमेव आरोविज्जा । तओ गुरुं पुरो काउं संघसहिओ चेइआई वंदिय कवडिजक्ख-अंबाइ-॥ सम्मदिट्ठिदेवयाणं काउस्सग्गे कुज्जा । खुद्दोवद्दवनिवारणमंतज्झाणपरेण गुरुणा तस्स अभितरं कवयं आउहाणि य कायवाणि । तओ जयजयसधवलमंगलज्झुणिमीसेहिं तूरनिग्धोसेहिं अंबरं बहिरेतो दाणसम्माणपूरियपणयजणमणोरहो पुरपरिसरे पत्थाणमंगलं कुज्जा । तओ णाणाठाणागए साहम्मिए सकारिय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186