Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 158
________________ ११० विधिप्रपा। मुखः स्थापनीयः प्रधानत्रिरेखकपर्दकसहितः । प्रधानपरिधापनिका चोपरि कर्त्तव्या । बल्यादिसमस्तं विधेयम् । संपुटकेषु मुद्रितकलशैः स्नानं कार्यम् - शृंगारैरित्यर्थः । लमसमये च वासक्षेपं कृत्वा संपुटानि निवेश्यन्ते । अथवा लमसमये छडिका उत्सार्यते दर्भसत्का या अधः क्षिप्ताऽऽसीत् । मंत्रश्चायम् - 'ॐ हां श्रीं कूर्म तिष्ठ तिष्ठ रथशाला देवगृहं वा धारय धारय खाहा' । ततो मुद्रान्यासः सर्वत्र कार्यः । पश्चा5 चैत्यवंदनं कृत्वा मंगलस्तुतिं भणित्वाऽक्षतांजलिनिक्षेपः कार्यः संघसमेतैः । मंगलस्तुतयश्च प्रतिष्ठाकल्पे 'जह सिद्धाण पइट्ठा' इत्यादिकाः पठित्वा, कूर्मोपरि अक्षता निक्षेप्याः । पुष्पाञ्जलिं श्रावकाः क्षिपन्ति । इति कूर्मप्रतिष्ठाविधिः समाप्तः। अथ शास्त्रोदितस्थाने पीठं शास्त्रोक्तलक्षणम् । संस्थाप्य निश्चलं तत्र समीपं प्रतिमां नयेत् ॥१॥ सौवर्ण राजतं तानं शैलं वा चतुरस्रकम् । रम्यं पत्रं विनिर्माप्य सदलं ममृणं तथा ॥२॥ एवं विलिख्य संस्लाप्य पत्रं क्षीरेण चाम्बुना। सुगन्धिद्रव्यमिश्रेण चन्दनेनानुलेपयेत् ॥३॥ सत्पुष्पाक्षतनैवेद्यधूपदीपफलैर्जपेत्। सुगन्धप्रसवैस्तत्र जाप्यमष्टोत्तरं शतम् ॥४॥ संस्थाप्य मातृकावर्ण मालामन्त्रेण तत्त्वतः। ॐ अर्ह अ आ इ ई इत्यादि शषसहान् यावत्-आँ ह्रीं क्षीकों स्वाहा । पत्रमध्ये च यत्पनं पीठे गन्धेन तल्लिखेत् । करिकुङ्कुमं गन्धं पारदं रत्नपञ्चकम् ॥५॥ क्षिप्त्वा च पत्रमारोप्य प्रतिमा स्थापयेत्ततः।। पृथ्वीतत्त्वं च धातव्यमित्याम्नाय इति ध्रुवम् ॥ ६॥ स्थिरप्रतिमाऽधो यंत्रम् - औं हीं आं श्रीपार्श्वनाथाय स्वाहा । जातीपुष्प १०००० जापः उपोषितेन कार्यः । इदं यंत्रं ताम्रपात्रे उत्कीर्य देवगृहे मूलनायकबिम्बस्याधो निधापयेत् । बिम्बस्य सकली करणं, शान्ति पुष्टिं च करोति । यस्याधस्तनविभागे मूलनायकस्य क्षिप्यते तस्य नाम मध्ये दीयते । मूल- नायकस्य यक्ष-यक्षिण्यौ चालिख्यते । अत्र तु श्री पार्श्वनाथ-तद्यक्षयक्षिणीनां नामन्यासो निदर्शनमात्रमिति ॥ भूतानां बलिदानमग्रिमजिनस्नानं तदने स्वयं चैत्यानामथ वन्दनं स्तुतिगणः स्तोत्रं करे मुद्रिका । खस्य लात्कृतां च शुद्धसकली सम्यक् शुचिप्रक्रिया धूपाम्भासहितोऽभिमत्रितबलिः पश्चाच पुष्पाञ्जलिः॥१॥ मुद्रा मध्यागुलीभ्यामतिकुपितदृशा वामहस्ताम्भसोचै बिम्बस्याच्छोटनं सत्सतिलककुसुमं मुद्गरश्चाक्षपात्रम् । मुद्राभिर्वज्रताादिभिरथ कवचं जैनबिम्बस्य सम्यम् दिग्बन्धः सप्तधान्यं जिनवपुरुपरि क्षिप्यते तत्क्षणं च ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186