Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 156
________________ १०६ विधिप्रपा । भ्याविमुद्रादर्शनं, सूरिमन्त्रेण वारत्रयमधिवासनम् । औं स्थावरे तिष्ठ तिष्ठ वाहा-- वस्त्रेणाच्छादन; जंबीरादिफलोहलिषलेनिक्षेपः। तदुपरि सप्तधान्यकस्य च आरत्रिकावतारणं चैत्यवन्दनम् । अधिवासनादेव्याः कायोत्सर्गः । चतुर्विंशतिस्तवचिन्ता । तस्याः स्तुतिः पातालमन्तरिक्ष भुवनं वा या समाश्रिता नित्यम । साऽत्रावतरतु जैने कलशे अधिवासनादेवी ॥- इति पाठः । ___ शां० १ अं० २ समस्तवैः । तदनु शान्तिबलिं क्षिप्त्वा शक्रस्तवेन चैत्यवन्दनं शान्तिभणनं प्रतिष्ठादेवताकायोत्सर्गः । चतुर्विशः । यदधिष्ठिता० प्रतिष्ठास्तुतिदानं । अक्षतांजलिभृतलोकसमेतेन मंगलगाथापाठः कार्यः । नमोऽर्हत्सिद्धा० ।। जह सिद्धाण पइटा०॥जह सग्गस्स पइवा०॥ जह मेरुस्स पइट्ठा०॥ जह ॥ लवणस्स पइट्ठा समस्थ उदहीण मज्झयारम्मि०॥ जह जंबुस्स पइहा, जंबुदीवस्स मज्झयारम्मि ॥ आचंद०॥ पुष्पांजलिक्षेपः । धर्मदेशना ।-कलशप्रतिष्ठाविधिः। ६१०५. अर्थ ध्वजारोपणविधिरुच्यते- भूमिशुद्धिः, गम्धोदकपुष्पादिसत्कारः । अमारिघोषणम् । संघाहाननम् । दिक्पालस्थापनम् । वेदिकाविरचनम् । नन्द्यावर्तलेखनम् । ततः सूरि कंकणमुद्रिकाहस्तः सदश1s वस्त्रपरिधानः सकलीकरणं शुचिविद्यां चारोपयति । सपनकारानभिमन्त्रयेत् । अभिमन्त्रितदिशाबलिप्रक्षेपणं धूपसहितं सोदकं क्रियते । औं ही क्ष्वी सर्वोपद्रवं रक्ष रक्ष स्वाहा - इति बल्यभिमन्त्रणम् । दिक्पालाहाननम् – औं इन्द्राय सायुधाय सवाहनाय सपरिजनाय ध्वजारोपणे आगच्छ आगच्छ स्वाहा । एवं- आँ अमये-औं यमाय-औं नैऋतये-औं वरुणाय-औं वायवे-औं कुबेराय-ऑ ईशानाय-ऑ नागाय-आँ ब्रह्मणे आगच्छ आगच्छ स्वाहा । शांतिबलिपूर्वकं विधिना मूलपतिमास्नानम् । तदनु चैत्यवन्दनं संघसहितेने 20 गुरुणा कार्यम् । वंशे कुसुमांजलिझेपः, तिलक पूजनं च । हिरण्यकलशादिस्नानानि पूर्ववत् । कनक' पंचरत्नं कषाय' मृत्तिका मूलिका अष्टवर्ग सौंषधि गन्ध वास चन्दन कुंकुम" तीर्थोदक कर्पूर सत इक्षु रस"घृत-दुग्ध-वधि-मनिम्" । वंशस्य चर्चनम् । पुष्पारोपणम् । लमसमये सदशवस्त्रेणाच्छादनम् । मुद्राम्यासः । चतुःस्त्रीप्रोखणकम् । ध्वजाधिवासनं वासधूपादिप्रदानतः। ॐ श्रीं कण्ठः' - ध्वजावंशस्यामिमन्त्रणम् । इत्यधिवासना । जवारक-फलोहलि-बलिढौकनम् । आरत्रिकावतारणम् । अधिकृतजिनस्तुत्या चैत्यवन्दनम् । शान्ति21 नाथकायोत्सर्गः । श्रुतदे० १ शान्तिदे० २ शासनदे० ३ अंबिकादे० ४ क्षेत्रदे० ५ अधिवासना ६ कायोत्सर्गः । चतुर्विंशतिस्तवचिन्तम तस्या एव स्तुतिः- 'पातालमन्तरिक्षं भवने वा०' । १ । समस्तवैयावृत्त्यकरकायोत्सर्गः । स्तुतिदानम् । उपविश्य शक्रस्तवपाठः । शान्तिस्सवादिमणनम् । बलिसप्तधाम्यफलोहलिवासपुष्पधूपाधिवासनम् । ध्वजस्य चैत्यपाधैंण प्रदक्षिणाकरणम् । शिखरे पुष्पांजलिः । कलशस्नानम् । ध्वजागृहे मर्कटिकारूप पंचरननिक्षेपः । इष्टांशे ध्वजानिक्षेपः । ॐ श्री ठः' - अनेम सूरिमन्त्रेण ३४ वासक्षेपः । इति प्रतिष्ठा । फलोहलि-सप्तधान्यबलि-मोरिंडकमोदकादिवस्तूनां प्रभूतानां प्रक्षेपणम् । महाध्वजस्य ऋजुगत्या प्रतिमाया दक्षिण करे बन्धनम् । प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या । संघदानम् । अष्टाहिकापूजा विषमदिने ३,५,७, जिनबलिं प्रक्षिप्य चैत्यवन्दनं विधाय शान्तिनाथादिकायोत्सर्गान् कृत्वों महाध्वजस्य छोटनम् । संघादिपूजाकरणे यथाशक्त्या । - इति ध्वजारोपणविधिः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186