Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
प्रतिष्ठाविधि-जलानयन - कलशारोपणादिविधि ।
१०७ ॐ वृषभेभ्यः स्वाहा १५ । ॐ कामचारेभ्यः स्वाहा १६ । ॐ निर्माणेभ्यः स्वाहा १७ । ॐ दिशान्तरक्षितेभ्यः खाहा १८ । ॐ आत्मरक्षितेभ्यः स्वाहा १९ । ॐ सर्वरक्षितेभ्यः स्वाहा २० । ॐ मरुद्भयः खाहा २१ । ॐ वसुभ्यः खाहा २२ । ॐ अश्वेभ्यः स्वाहा २३ । ॐ विश्वेभ्यः स्वाहा २४ ॥ पञ्चमवलकेॐ सौधर्मादीन्द्रादिभ्यः स्वाहा १ । तद्देवीभ्यः स्वाहा २ । ॐ चमरादीन्द्रादीभ्यः खाहा ३ । तद्देवीभ्यः खाहा ४ । ॐ चन्द्रादीन्द्रादिभ्यः स्वाहा ५ । तद्देवीभ्यः स्वाहा ६ । ॐ किन्नरादीन्द्रादिभ्यः खाहा ७ । ३ तद्देवीभ्यः खाहा ८॥ षष्ठवलके-ॐ इन्द्राय खाहा १ । ॐ अग्नये स्वाहा २। ॐ यमाय स्वाहा ३ । ॐ नैर्ऋतये वाहा ४ । ॐ वरुणाय स्वाहा ५ । ॐ वायवे वाहा ६ । ॐ कुबेराय स्वाहा ७ । ॐ ईशानाय स्वाहा ८ इति ॥ एके वाहुः- ॐ नागाय खाहा १ । ॐ ब्रह्मणे खाहा २ । इति नागब्रह्माणौ पुनरप्यमीशानदलयोः पूजयेत् । पुनः प्रथमवलके ग्रहपूजा - ॐ आदित्याय खाहा १ । ॐ सोमाय स्वाहा २। ॐ भूमिपुत्राय खाहा ३ । ॐ बुधाय खाहा ४ । ॐ बृहस्पतये खाहा ५ । ॐ शुक्राय खाहा ६ । ॐ ॥ शनैश्चराय स्वाहा ७ । ॐ राहवे खाहा ८ । ॐ केतवे खाहा ९। इति नन्द्यावर्त्तलिखितोच्चारणेन पूजा कार्या । ततः सदशाव्यंगवस्त्रेणेत्यादिक्रमः प्रागुक्त एव । नन्द्यावर्त च बहुषु प्रतिष्ठाचार्येषु मुख्य एव प्रतिष्ठाचार्यः पूजयति ।
६१०३. अथ जलानयनविधिः- महामहोत्सवेन जलाशयतीरमुपगम्य पूर्वप्रतिष्ठितप्रतिमानानं विधाय दिक्पालेभ्यो बलिं प्रदाय दिक्षु प्रक्षेपबलिः प्रक्षिप्यते । ततश्चैत्यवन्दनं श्रुत-शान्ति-देवतासमस्तवैया- 15 वृत्त्यकरकायोत्सर्गाः स्तुतयश्च । ततो वरुणदेवताकायोत्सर्गः स्तुतिश्च ।
मकरासनमासीनः शिवाशयेभ्यो ददाति पाशशयः ।
आशामाशापालः किरतु च दुरितानि वरुणो नः ॥१॥ ततो जलाशये पूजार्थं पुप्पफलादिक्षेपः । ततो वस्त्रपूतेन जलेन कुम्भाः पूर्यन्ते । पुनर्महोत्सवेन देवगृहे आगमनम् । जलानयनविधिः ।
अपरे त्वित्थमाहुः-धूपवेलापूर्व पार्श्वे बलिं विकीर्य सदशवस्त्रकंकणमुद्रिका परिधाय देवस्याग्रे धृत्वा रिक्तकलशांश्चतुरोऽधिवासयेत् । तान् शिरस्यधिरोप्याविधवाः कलशधरस्त्रियः साधःप्रतिमं छत्रं सातोद्यनादं गृहीतवति स्त्रात्रकारे जलाशयं गच्छन्ति । तत्र च पार्श्वे बलिं क्षिप्त्वा फलेन धूपादिना च जलाशयं पूजयित्वा तज्जलमानीय तेनापूर्य कलशान् छत्राधोधृतप्रतिमाग्रतो न्यसेत् । ततः प्रतिमा परिधाप्य देवान् वन्देत, श्रुतदेव्यादिकायोत्सर्गान् कुर्यात् , स्फीत्या चैत्यमागच्छेदिति ।
६१०४. अथातः कलशारोपणविधिः-तत्र भूमिशुद्धिः गन्धोदकपुष्पादिसत्कारः, आदित एव कलशाधःपञ्चरत्नकं सुवर्ण-रूप्य-मुक्ता-प्रवाल-लोहकुम्भकारमृत्तिकारहितं न्यसनीयम् । पवित्रस्थानाज्जलानयनं प्रतिमास्नात्रं शान्तिबलिः सोदकासौषधिवर्तनं स्त्रीभिः ४ मात्रकाराभिमन्त्रणं सकलीकरणं शुचिविद्यारोपणं चैत्यवन्दनं शान्तिनाथादिकायोत्सर्गः । श्रुत १ शान्ति २ शासन ३ क्षेत्र ४ समस्तवै० ५। कलशे कुसुमांजलिक्षेपः । तदनन्तरमाचार्येण मध्यांगुलीद्वयोकिरणेन तर्जनीमुद्रा रौद्रदृष्ट्या देया । तदनु वामकरे जलं गृहीत्वा ॥ कलश आच्छोटनीयः । तिलकं पूजनं च । मुद्गरमुद्रादर्शनम् । औं ही क्ष्वी सर्वोपद्रवं रक्ष रक्ष स्वाहा । चक्षरक्षा कलशस्य सप्तधान्यकप्रक्षेपः हिरण्यकलशचतुष्टयनानं सौंषधिस्नानं मूलिकास्नानं गं० वा. चं० कुं० कर्पूरकुसुमजलकलशस्त्रानं पंचरत्नसिद्धार्थकसमेतग्रन्थिबन्धः । वामधृतदक्षिणकरेण चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धिवृद्धियुतारोपणम् । कलशपंचाङ्गस्पर्शः, धूपदानं, कंकणबंधः, स्त्रीमिः प्रोखणं, सुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186