Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 153
________________ प्रतिष्ठाविधि-गव्यावर्तलेखनविधि । सबविशेषणसूरी पुष्फाई धूपवासमयणफल । सुरही पडमा पउमा अंजसिमुदाओ हस्थमेवो य॥१०॥ अहिवासपामतेणं कंकण तेपोव चकमुहाए । पंचंगफास पुण जिणाहवणं नंवपूया य ॥११॥ सत्त सरावा चंदणचचियकलसा सततुपो चउरो। घयगुलदीवा चउरो चउकलसा नंदवत्तस्स ॥ १२ ॥ सकत्थयअहिवासणसमए छाएहि माइसाडीए। सूरिमंताहिवासण-ण्हवणंजलि सत्तधनस्स ॥१३॥ पुंखणयकणयदाणं बलिलयमाइ पुडिय आरतियं । चिइअहिवासण देवयथुइधारण सागयाईहिं ॥ १४ ॥ ॥ अधिवासनाधिकारः समाप्तः ॥ अथ प्रतिष्ठाधिकारःसंतिवलि चिहपइहा उस्सग्गो थी य भायणं निते। वन्नसिरि वास कन्ने मंतो सधंगफास चक्केणं ॥ १५ ॥ दहिभंड मंत मुद्दा पुंखण पुप्पंजलीउ मंतेणं। भूयबलि लवणरत्तिय चिह अक्खय धम्मकह महिमा ॥१६॥ तइय पण सत्तमदिणे जिणबलि भूयबलि वंदिर देवे। कंकणमायणहे पइट उस्सग्ग मंत नसे ॥ १७ ॥ का पूयविसग्गो नंदावत्तस्स कंकणच्छोडे। पंचपरमेहिपुवं मंगलगाहाओं पढमाणो ॥१८॥ ६१०१. अथ नन्द्यावर्तस्थापना लिख्यते-कर्पूरसन्मिश्रेण प्रधानश्रीखण्डेन लोहेनास्पृष्टैकखण्डश्री. पादिपट्टके सप्तलेपाः क्रमेण दीयन्ते उपर्यधश्च । कर्पूर-कस्तूरिका-गोरोचना-कुंकुम केसररसेन जातिलेखिन्या प्रथमं नन्द्यावर्तो लिख्यते प्रदक्षिणया नवकोणः । ततस्तन्मध्ये प्रतिष्ठाघ्यजिनप्रतिमा, तत्पाघे एकत्र शक्रः, अन्यत्रेशानः, अधः श्रुतदेवता । ततो नन्द्यावर्त्तस्योपरिवलके गृहाष्टकरचिते 'नमोऽर्हद्भ्यः, नमः सिद्धेभ्यः, नम आचार्येभ्यः, नम उपाध्यायेभ्यः, नमः सर्वसाधुभ्यः, नमो ज्ञानाय, नमो दर्शनाय, नमश्चारित्राय' । ततः पूर्वादिषु चतुर्दारेषु तुंबरप्रतीहारः; तथा सोमः, यमः, वरुणः, कुबेरः; तथा धनुः-दण्ड-पाश-गदाचिहानि । इति प्रथमवलकः । तस्योपरि द्वितीयवलके पूर्वादिप्रतोल्यन्तरेषु आमेयादिषु गृहपटक-पटकविरचितेषु क्रमेण प्रतिगृहं मरुदेव्यादिजिनमातरो लिख्यन्ते - मरुदेवि १, विजया २, सेना ३, सिद्धत्था ४, मंगला ५, सुसीमा ६, पुहवी ७, लक्खणा ८, रामा ९, नंदा १०, विण्हू ११, जया १२, सामा १३, सुजसा १४, सुखया १५, अइरा १६, सिरी १७, देवी १८, पभावई १९, पउमा २०, वप्पा २१, सिवा २२, वम्मा २३, ४ तिसला २४ ।- इति द्वितीयः । तृतीयवलके पूर्वाद्यन्तरालेषु गृहचतुष्टय-चतुष्टयविरचितेषु षोडशविद्यादेव्यो लिख्यन्ते - रोहिणी १, पन्नत्ती २, वजसिंखला ३, वजंकुंसी ४, अपडिचक्का ५, पुरिसदचा ६, काली ७, महाकाली 4, गोरी ९, गांधारी १९, सवत्थमहाजाला ११, माणवी १२, वइरोट्टा १३, विधि०१४ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186