Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 154
________________ विधिप्रपा । १०६ अच्छुत्ता १४, माणसी १५, महामाणसी १६ । - इति तृतीयवलकः । तत उपरि चतुर्थवलके पूर्वाद्यन्तरालेषु गृहषट्क-षट्कविरचितेषु सारस्वतादयो लिख्यन्ते - सारखत १, आदित्य, २, वह्नि ३, अरुण ४, गर्दतोय ५, तुषित, ६, अव्याबाध ७, अरिष्ट ८, अभ्याभ ९, सूर्याभ १०, चन्द्राभ ११, सत्याभ १२, श्रेयस्कर १३, क्षेमंकर १४, वृषभ १५, कामचार १६, निर्माण १७, दिशान्तरक्षित १८, आत्मरक्षित १९, सर्वरक्षित २०, • मरुत् २१, बसु २२, अश्व २३, विश्व २४ - इति चतुर्थवलकः । तदुपरि पंचमबलके पूर्वाद्यन्तरालेषु गृहद्वय-द्वयविरचितेऽमी लिख्यन्ते - ॐ सौधर्मादीन्द्रादिभ्यः स्वाहा १, तद्देवीभ्यः स्वाहा २ ॐ चमरादीन्द्रादिभ्यः खाहा ३, तद्देवीभ्यः स्वाहा ४, ॐ चन्द्रादीन्द्रादिभ्यः स्वाहा ५, तद्देवीभ्यः स्वाहा ६, ॐ किन्नरादीन्द्रादिभ्यः स्वाहा ७, तद्देवीभ्यः स्वाहा ८ - इति पंचमवलकः । तदुपरि षष्ठवलके पूर्वाद्यन्तरालेषु. गृहद्वय-द्वयविरचिते दिक्पाला लिख्यन्ते - ॐ इन्द्राय स्वाहा १, ॐ अग्नये स्वाहा २, ॐ यमाय " खाहा ३, ॐ नैर्ऋतये स्वाहा ४, ॐ वरुणाय स्वाहा ५, ॐ वायवे स्वाहा ६, ॐ कुबेराय स्वाहा ७, ॐ ईशानाय स्वाहा ८ । अधः- ॐ नागेभ्यः स्वाहा ९ । उपरि - ॐ ब्रह्मणे स्वाहा १० । " इति नन्द्यावर्त्तलेखनविधिः । १०२. प्रतिष्ठादिनात् पूर्वमेवेत्थं लिखित्वा प्रधानवस्त्रेण वेष्टयित्वा एकान्ते नन्द्यावर्त्तपट्टो धारणीयः । ततो देवाधिवासनानन्तरं पूर्व वा कर्पूरवासप्रधानश्वेतकुसुमैराचार्येण नामोच्चारणमन्त्रपूर्वकं नन्द्यावर्त्तः पूजनीयः 1s क्रमेण । तद्यथा, प्रथमबलके - ॐ नमोऽर्हद्भ्यः स्वाहा, ॐ नमः सिद्धेभ्यः स्वाहा, ॐ नम आचार्येभ्यः स्वाहा, ॐ नम उपाध्यायेभ्यः स्वाहा, ॐ नमः सर्वसाधुभ्यः स्वाहा, ॐ नमो ज्ञानाय खाहा, ॐ नमो दर्शनाय स्वाहा, ॐ नमश्चारित्राय स्वाहा ॥ ततो द्वितीयवलके - ॐ मरुदेव्यै स्वाहा १, ॐ विजयादेव्यै स्वाहा २, ॐ सेनादेव्यै खाहा ३, ॐ सिद्धार्थादेव्यै स्वाहा ४, ॐ मंगलादेव्यै स्वाहा ५, ॐ सुसीमादेव्यै खाहा ६, ॐ पृथ्वीदेव्यै स्वाहा ७, ॐ लक्ष्मणादेव्यै स्वाहा ८ ॐ रामादेव्यै स्वाहा ९, ॐ नन्दादेव्यै 20 स्वाहा १०, ॐ विष्णुदेव्यै खाहा ११, ॐ जयादेव्यै स्वाहा १२, ॐ श्यामादेव्यै खाहा १३, ॐ सुयशादेव्यै स्वाहा १४, ॐ सुव्रतादेव्यै स्वाहा १५, ॐ अचिरादेव्यै स्वाहा १६, ॐ श्रीदेव्यै स्वाहा १७, ॐ देवीदेव्यै स्वाहा १८, ॐ प्रभावतीदेव्यै खाहा १९, ॐ पद्मादेव्यै स्वाहा २०, ॐ वप्रादेव्यै स्वाहा २१, ॐ शिवादेव्यै स्वाहा २२, ॐ वामादेव्यै खाहा २३, ॐ त्रिशलादेव्यै स्वाहा २४ ॥ तृतीयवलकेॐ रोहिणीदेव्यै खाहा १, ॐ प्रज्ञप्तीदेव्यै खाहा २, ॐ वज्रशृंखलादेव्यै खाहा ३, ॐ बज्रांकुशीदेव्यै स्वाहा 25 ४, ॐ अप्रतिचक्रादेव्यै स्वाहा ५, ॐ पुरुषदत्तादेव्यै स्वाहा ६, ॐ कालीदेव्यै स्वाहा ७, ॐ महाकालीदेव्यै स्वाहा ८, ॐ गौरीदेव्यै स्वाहा ९, ॐ गांधारीदेव्यै स्वाहा १०, ॐ महाज्वालादेव्यै स्वाहा ११, ॐ मानवीदेव्यै स्वाहा १२, ॐ वैरोट्या देव्यै स्वाहा १३, ॐ अच्छुप्तादेव्यै खाहा १४, ॐ मानसीदेव्यै स्वाहा १५, ॐ महामानसीदेव्यै खाहा १६ । मतांतरे तु - ॐ रोहिणीए स्वात्म्यं स्वाहा १ । ॐ पन्नत्तीए रां क्षां २ । ॐ वज्जसिंखलाए लां ई ३ । ॐ वज्जंकुसाए क्ष्मां वां ४ । ॐ अप्पडिचक्काए हूं ५ । ॐ पुरिसॐ दत्ताए क्ष्मां ६ । ॐ कालीए सां हैं ७ । ॐ महाकालीए ॐ क्षीं ८ । ॐ गोरीए यूं हूं ९ । ॐ गंधारीए रां क्ष्मां १० । ॐ सवत्थ महाजालाए लं भां ११ । ॐ माणवीए यूं क्ष्मां १२ । ॐ अच्छुत्ताए यूं मां १३ । ॐ वइरुट्टाए सूं मां १४ । ॐ माणसीए सूं मां १५ । ॐ महामाणसीए हूं सूं १६ । सर्वे खाहान्ता वाच्याः ॥ चतुर्थवलके – ॐ सारखतेभ्यः खाहा १ । ॐ आदित्येभ्यः स्वाहा २ । ॐ वह्निभ्यः स्वाहा ३ । ॐ वरुणेभ्यः स्वाहा ४ । ॐ गर्दतोयेभ्यः स्वाहा ५ । ॐ तुषितेभ्यः स्वाहा ६ । ॐ अव्याबाधेभ्यः खाहा 35 ७ । ॐ रिष्टेभ्यः खाहा ८ । ॐ अम्याभेभ्यः स्वाहा ९ । ॐ सूर्याभेभ्यः खाहा १० । ॐ चन्द्रामेभ्यः खाहा ११ । ॐ सत्या भेभ्यः स्वाहा १२ । ॐ श्रेयस्करेभ्यः स्वाहा १३ । ॐ क्षेमंकरेभ्यः स्वाहा १४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186