Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 152
________________ 20 प्रतिष्ठानन्तरमिमां गाथां पठता वासा अक्षताश्व देवशिरसि दीयन्ते । ॐ विद्युत्पुलिने महाविधे 10. सर्वकल्मषं दह दह स्वाहा' - कल्मषदहनमंत्रः । 'ॐ हूं क्षं फुट् किरीटि किरीटि घातय घातय परीविभान् स्फोटय स्फोटय सहस्रखण्डान् कुरु कुरु परमुद्रां छिन्द छिन्द, परमंत्रान् भिन्द भिन्द क्षः फुट् स्वाहा' सिद्धार्थानभिमंत्र्य सर्वदिक्षु प्रक्षिपेत् । विघ्नशान्तिः प्रतिष्ठाकाले । ॐ ह्रां ललाटे, ॐ ह्रीं वामकर्णे, ॐ हुं दक्षिणकर्णे, ॐ हुं शिरः पश्चिमभागे, ॐ हुं मस्तकोपरि ॐ क्ष्मीं नेत्रयोः, ॐ क्ष्मीं मुखे, ॐ क्ष्मीं कण्ठे, ॐ क्ष्मीं हृदये, ॐ क्ष्मः बाहोः, ॐ क्लों उदरे, ॐ ह्रीं कटौ, ॐ हूं जंघयोः, ॐ क्ष्मं पादयोः, ॥ ॐ क्षः हस्तयोरिति कुंकुम श्रीखंडकर्पूरादिना चक्षुः प्रतिस्फोटनिवारणाय प्रतिमायां लिखेत् । अथोक्तप्रतिष्ठाविधिसंग्रहगाथाः संक्षेपार्थं लिख्यन्ते – पुवं पडिमण्हवणं चिइ उस्सग्ग थुइ अप्पण्हवणयारेसु । रक्खा कुसुमाणंजलि तज्जणिपूयं च तिलयं वा ॥ १ ॥ मोग्गरमक्खयथालं वज्जं गुरुडो बली [ ॐ ह्रीं क्ष्वीं] समंतेणं । कवयं दिसिबंधो चिय पक्खिवणं सत्तधन्नस्स ॥ २ ॥ कलसहिमंतणसवोस हिचंदणच चिबिंब मंतेणं । पंचरयणस्स गंठी परमेट्ठीपंचगं ण्हवणं ॥ ३॥ पढमं हिरण्णसह' - पंचरयर्ण-सकसायमहिया हैवणं । दग्भोदयमीसं पंचगवॅण्हवणं च पंचमयं ॥ ४ ॥ सहदेवाईसोसहीण 'वग्गो य मूलियावग्गो । पढagar बीयट्ठवग्ग' हवणं तहा नवमं ॥ ५ ॥ जिगदिसपालाहवणं कुसुमंजलि सबओसहीण्हवणं" । दाहिणकर मरिसेणं जिणमंतो सरिसवोह लिया ॥ ६ ॥ तिलयंजलिमुद्दाए विन्नत्ती हेमभायणत्थग्घो । पुण दिसपालाहवणं परमेट्ठी- गरुडमुद्दाए ॥ ७ ॥ कुसुमजेल गंधहीणिय वासेहिं" चंदणेण" घुसिणेण " । पनर सण्हाणे करसु दप्पणदंसणं पुरओ ॥ ८ ॥ तित्थोदरण पहाणं" कप्पूरेण च पुष्फअंजलिया । अट्ठारसमं पहाणं सुद्धघडट्टुत्तरसर्पणं ॥ ९ ॥ 25 १०४ 20 विधिप्रपा । tories जे करिंति तह कारविंति भत्तीए । अणुमन्नइ पइदियहं सबे सुहभायणं हुंति ॥ ४ ॥ ai तमेव मन्नइ जिणबिंबपणाइकजेसु । जं लग्गह तं सहलं दुग्गइजणणं हवइ सेसं ॥ ५ ॥ एवं नाऊण सया जिणवरबिंबस्स कुणह सुपइटुं । पावेह जेण जरमरणवज्जियं सासयं ठाणं ॥ ६ ॥ - इत्येते प्रतिष्ठागुणाः । कमलवने पाताले क्षीरोदे संस्थिता यदि खर्गे । भगवति कुरु सांनिध्यं बिम्बे श्रीश्रमणसंघे च ॥ १ ॥ Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186