Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 151
________________ प्रतिष्ठाविधि। जिणघरनिवासिणो नियनिलयट्ठिया पवियारिणो सन्निहिया असन्निहिया य ते सवे विलेवणध्वपुप्फफलसणाहं बलिं पडिच्छंता तुट्टिकरा भवन्तु पुट्टिकरा भवन्तु सिवकरा संतिकरा भवन्तु, सत्थयणं कुबन्तु, सबजिणाणं सन्निहाणपभावओ पसन्नभावत्तणेण सबत्थ रक्खं कुवंतु, सवत्थ दुरियाणि नासिंतु, सबासिवमुवसमन्तु, संतितुट्टिपुट्ठिसिवसत्थयणकारिणो भवन्तु स्वाहा' । ततः संघसहितः सूरिश्चैत्यवन्दनं करोति । कायोत्सर्गाः श्रुतदेव्यादीनां पर्यन्ते प्रतिष्ठादेव्याश्च । 'यदधिष्ठिताः' प्रतिष्ठास्तुतिश्च दातव्या । शकस्तवपाठः, शान्तिस्तवभ-.. णनम् । ततोऽखंडाक्षताञ्जलिभृतलोकसमेतेन मंगलगाथापाठः कार्यः । नमोऽर्हत्सिद्धेत्यादिपूर्वकम् , यथा जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए। आचंदसूरियं तह होउ इमा सुप्पइट त्ति ॥१॥ जह सग्गस्स पइट्ठा समत्थलोयस्स मज्झियारम्मि । आचंद०॥२॥ जह मेरुस्स पइट्ठा दीवसमुदाण मज्झियारम्मि । आचंद०॥३॥ जह जम्बुस्स पइट्टा जंबुद्दीवस्स मज्झियारम्मि । आचंद०॥४॥ जह लवणस्स पइहा समत्थउदहीण मज्झियारम्मि । आचंद०॥५॥ इति पठित्वा अक्षतान् निक्षिपेत् पुष्पाञ्जलींश्च क्षिपेत् । ततः प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या। ततः संघाय दानं मुखोद्घाटनं दिनत्रयं पूजा अष्टाह्निका पूजा वा । तत्रापि प्रशस्तदिने तृतीये पञ्चमे सप्तमे वा स्नात्रं कृत्वा जिनबलिं विधाय भूतबलिं प्रक्षिप्य चैत्यवन्दनं विधाय कंकणमोचनाद्यर्थ कायोत्सर्गः ॥ नमस्कारस्य चिन्तनं भणनं च । प्रतिष्ठादेवताविसर्जनकायोत्सर्गः । चतुर्विंशतिस्तवचिन्तनं तस्यैव पठनं श्रुतदेवता १, शान्ति० २, उन्मृष्टरिष्टदुष्टग्रहगतिदुःखमदुर्निमित्तादि। संपादितहितसम्पन्नामग्रहणं जयति शान्तेः॥ क्षेत्रदेवतासमस्तवैयावृत्त्यकरकायोत्सर्गाः। ततः सौभाग्यमंत्रन्यासपूर्वकं मदनफलोत्तारणम् । स च-५ 'ॐ अवतर अवतर सोमे'- इत्यादि । ततो नन्द्यावर्तपूजनं विसर्जनं च । 'ॐ विसर विसर खखस्थानं गच्छ गच्छ खाहा' -नन्द्यावर्त्तविसर्जनमंत्रः । ॐ विसर विसर प्रतिष्ठादेवते वाहा' - इति प्रतिष्ठादेवताविसर्जनमंत्रः । ततो घृतदुग्धदध्यादिभिः स्नानं विधाय अष्टोत्तरशतेन वारकाणां स्नानम् । प्रतिष्ठावृत्तौ द्वादशमासिकसपनानि कृत्वा पूर्णे वत्सरेऽष्टाहिकां विशेषपूजां च विधाय आयुर्घन्थि निबन्धयेत् । उत्तरोत्तरपूजा च यथा स्यात्तथा विधेयम् । लिप्पाइमए वि विही विंबे एसेव किंतु सविसेसं । कायचं हवणाई दप्पणसंकंतपडिविवे ॥१॥ 'ॐ क्षि नमः' अंबिकादीनामधिवासनामंत्रः । ॐ हीं नमो वीराय स्वाहा' -तेषामेव प्रतिष्ठामंत्रः । यद्वा 'ॐ ही क्ष्मी स्वाहा' प्रतिष्ठामंत्रः । अंजल्याकारहस्तोपरि हस्त आसनमुद्रा, चप्पुटिका प्रवचनमुद्रा । थुइदाणमंतनासो आहवणं तह जिणाण दिसिबंधो । नेतुम्मीलणदेसण गुरु अहिगारा इहं कप्पो ॥१॥ राया बलेण वड्डइ जसेण धवलेइ सयलदिसिभाए । पुण्णं वड्डइ विउलं सुपइट्ठा जस्स देसम्मि ॥२॥ उवहणइ रोगमारी दुन्भिक्खं हणइ कुणइ सुहभावे । भावेण कीरमाणा सुपइट्ठा सयललोयस्स ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186