Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
प्रतिष्ठाविधि। दर्शनं च । ततः प्रियंगुकर्पूरगोरोचनाहस्तलेपो हस्ते दीयते । अधिवासनामंत्रेण करे पार्श्वत ऋद्धिवृद्धिसमेत विद्धमदनफलाख्यकंकणबन्धनम् । स चायम् -'ॐ नमो खीरासवलद्धीणं, ॐ नमो महुयासवलद्धीणं, ॐ नमो संभिन्नसोईणं, ॐ नमो पयाणुसारीणं, ॐ नमो कुट्टबुद्धीणं, जमियं विजं पउंजामि सा मे विजा पसिज्जउ, ॐ अवतर अवतर सोमे सोमे कुरु कुरु ॐ वग्गु वग्गु निवग्गु सुमणे सोमणसे महुमहुरे कविल ॐ कक्षः खाहा' - अधिवासनामंत्रः । यद्वा-ॐ नमः शान्तये हूं झू हूं सः' - कंकणमंत्रः। अधिवासना- . मंत्रेणैव-ॐ स्थावरे तिष्ठ तिष्ठ स्वाहा'- इति स्थिरीकरणमंत्रेण वा मुक्ताशुक्त्या बिम्बे पञ्चांगस्पर्शः । मस्तक १ स्कन्ध २ जानु २ वारसप्त सप्त चक्रमुद्रया वा । धूपश्च निरंतरं दातव्यः । परमेष्ठिमुद्रां सूरिः करोति । पुनरपि जिनाह्वानम् । ततो निषद्यायामुपविश्यासनमुद्रया मध्यात्प्रभृति नन्द्यावर्त्तमामकर्पूरेण पूजयेत् । वक्ष्यमाणक्रमेण सदशाव्यंगवस्त्रेण तमाच्छादयेत् । तदुपरि नालिकेरप्रदानम् । तदुपरि संकल्पमात्रेण प्रतिष्ठाप्य बिम्बस्थापनं चलप्रतिष्ठाख्यापनाय । ततः प्रधानफलैनन्द्यावर्तस्य पूजनं चतुर्विंशत्या पत्रैः ।। पूर्णश्च पूजनीयः । ततो विचित्रबलिविधानम् । यथा - जंबीर-बीजपूरक-पनसाम्र-दाडिमेक्षुवृक्ष-इत्यादिफलढौकनम् । ततश्चतुःकोणकेषु वेदिकायाः पूर्व न्यस्तायाश्चतुस्तन्तुवेष्टनम् ,. चतुर्दिशं श्वेतवारकोपरि गोधूमबीहि-यवानां यववारकाः स्थाप्याः । ततो द्राक्षा-खजूर-वर्षोलक-ऊतती-अक्षोटक-वायम्व-इत्यादिढौकनम् । ततो बाटु-खीरि-करंखुउ-कीसरि-कूर-सींर्धवडि-पूयली-सरावु ७ दीयन्ते । काकरिया मुगसत्का ५, यवसक ५ गोहू ५ चिणा ५ तिलसत्क ५ सुहाली खाजा लाडू मांडी मुरकी इत्यादि प्रचूरबलिदौकनम् । पुनः सूत्र- 15 सहितसहिरण्यचंदनचर्चितकलशाश्चत्वारः प्रतिमानिकटे स्थाप्यन्ते । घृतगुडसमेतमंगलप्रदीप ४ खस्तिकपट्टस्य चतसृष्वपि दिक्षु सकपर्दक-सहिरण्य-सजल-सधान्य-चतुर्वारकस्थापनम् । तेषु च सुकुमालिकाकंकणानि करणीयानि, यववाराश्च स्थाप्याः । पूर्णकौसुम्भरक्तवस्त्रसूत्रेण चतुर्गुणं वेष्टनं वारकाणाम् । ततः शक्रस्तवेन चैत्यवन्दनं कृत्वा अधिवासनालमसमये कण्ठे कुसुम्भसूत्रेण पुष्पमालासमेतऋद्धिवृद्धियुतमदनफलारोपणपूर्वकं चन्दनयुक्तेन पुष्पवासधूपप्रत्यप्राधिवासितेन वस्त्रेण सदशेन वदनाच्छादनं माइसाडी चारोप्यते । तदुपरि । चन्दनच्छटा सूरिणा सूरिमंत्रेणाधिवासनं च वारत्रयं कार्यम् । ततो गन्धपुष्पयुक्तसप्तधान्यसपनमञ्जलिमिः । तच्चेदम् - शालि-यव-गोधूम-मुद्ग-वल्ल-चणक-चवला इति । ततः पुष्पारोपणं धूपोत्पाटनम् । ततस्त्रीभिरविधवाभिश्चतसृभिरधिकाभिर्वा प्रोक्षणकम् , यथाशक्ति हिरण्यदानं च । ताभिरेव पुनः प्रचुरलड्डुकादिबलिकरणम् । ततः पुटिका ३६० दीयन्ते । साम्प्रतं क्रयाणकानि ३६० संमील्य एकैव पुटिका शरावे कृत्वा प्रतिमाग्रे दीयते, इति दृश्यते । ततः श्राद्धा आरत्रिकावतारणं मंगलप्रदीपं च कुर्वन्ति । चैत्यवन्दनं कायो- 25 त्सर्गोऽधिवासनादेव्याश्चतुर्विशतिस्तवचिन्तनम् । तस्या एव स्तुतिः
विश्वाशेषेषु वस्तुषु मढर्याऽजस्रमधिवसति वसतौ ।
सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥१॥ यद्वा - पातालमन्तरिक्षं भवनं वा या समाश्रिता नित्यम् ।
साऽत्रावतरतु जैनी प्रतिमामधिवासनादेवी ॥२॥ ततः श्रुतदेवी १ शान्ति २ अम्बा ३ क्षेत्र ४ शासनदेवी ५ समस्तवैयावृत्त्य ६ कायोत्सर्गः।
या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी।
साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ॥१॥ पुनरपि धारणोपविश्य कार्या सूरिणा-'खागता जिनाः सिद्धा-' इत्यादिनेति। अधिवासनाविधिरयम् । 1 'विलतंतुलमाषाः समराद्धाः। 2 'चूरिमानी पींडी' इति टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186