Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
विधिप्रपा
इन्द्रमग्निं यमं चैव नैऋतं वरुणं तथा।
वायुं कुबेरमीशानं नागान् ब्रह्माणमेव च ॥१२॥
आँ इन्द्राय आगच्छ आगच्छ अर्घ प्रतीच्छ प्रतीच्छ पूजां गृह गृह खाहा' - एवमेव शेषाणामपि नवानां आह्वानपूर्वकं अर्घनिवेदनं च । ततः कुसुमस्नानम् ११ -
अधिवासितं सुमनः सुमनः किंजल्कराजितं तोयम् ।
तीर्थजलादिसु पृक्तं कलशोन्मुक्तं पततु विम्बे ॥ १३ ॥ ततः सिहक-कुष्ट-सुरमांसि-चंदन-अगरु-कर्पूरादियुक्तगन्धनानिकास्नानम् १२ -
गन्धाङ्गलानिकया सन्मृष्टं तदुदकस्य धाराभिः ।
लपयामि जैन विम्बं कौघोच्छित्तये शिवदम् ॥ १४॥ गन्धा एव शुक्लवर्णा वासा उच्यन्ते, त एव मनाक् कृष्णा गन्धा इति । ततो वासस्नानम् १३
हृयैराल्हादकरैः स्पृहणीयैर्मसंस्कृतैजैनम् ।।
लपयामि सुगतिहेतोर्षिम्बं अधिवासितं वासैः ॥ १५ ॥ ततश्च चन्दनस्नानम् १४ -
शीतलसरससुगन्धिर्मनोमतश्चन्दनद्रुमसमुत्थः।
चन्दनकल्कः सजलो मत्रयुतः पततु जिनबिम्बे ॥ १६ ॥ ततः कुंकुमस्नानम् १५
काश्मीरजसुविलिप्तं बिम्बं तन्नीरधारयाऽभिनवम् ।
सन्मनयुक्तया शुचि जैनं लपयामि सिद्ध्यर्थम् ॥ १७ ॥ तत आदर्शकदर्शनं शंखदर्शनं च बिम्बस्य । ततस्तीर्थोदकस्नानम् १६
जलधिनदीह्रदकुण्डेषु यानि तीर्थोदकानि शुद्धानि ।
तैमसंस्कृतैरिह विम्बं लपयामि सिद्ध्यर्थम् ॥ १८ ॥ ततः कर्पूरलानम् १७ -
शशिकरतुषारधवला उज्ज्वलगन्धा सुतीर्थजलमिश्रा ।
कर्पूरोदकधारा सुमन्त्रपूता पततु बिम्बे ॥ १९ ॥ ___25 ततः पुष्पाञ्जलिक्षेपः १८ -
नानासुगन्धपुष्पौधरञ्जिता चश्चरीककृतनादा।
धूपामोदविमिश्रा पततात् पुष्पाञ्जलिबिम्बे ॥२०॥ ततः शुद्धजलकलश १०८ स्नानम् १९चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि
नृत्यन्तीभिः सुरीभिर्ललितपदगमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भै
जैनं बिम्बं प्रतिष्ठाविधिवचनपरः लापयाम्यत्र काले ॥ १९॥ तत आचार्यमंत्रेणाधिवासनामंत्रेण वाऽभिमंत्रितचन्दनेन सूरिमिकरधृतदक्षिणकरेण प्रतिमा सर्वाङ्गमालेपयति, कुसुमारोपणं धूपोत्पाटनं वासनिक्षेपः सुरभिमुद्रादर्शनम् । पद्ममुद्रा ऊर्ध्वा दर्शाते, अञ्जलिमुद्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186