Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
विधिप्रपा ।
९८
इति सकलीकरणं । ततः - 'ॐ नमो अरिहंताणं, ओं नमो सिद्धाणं, ओं नमो आयरियाणं, ओं नमो उवज्झायाणं, ओं नमो सबसाहूणं, ओं नमो आगासगामीणं, ओं हः क्षः नमः ' - इति शुचिविद्या । अनया त्रि-पञ्च- सप्तवारान् आत्मानं परिजपेत् । ततः स्त्रपनकारान् अभिमत्र्य अभिमन्त्रितदिशाबलिप्रक्षेपणं धूमसहितं सोदकं क्रियते । 'औँ ह्रीं क्ष्वीं सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा - इत्यनेन बल्यभिमन्त्रणम् । ततः कुसु· मांजलिक्षेपः। नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ।
I
अभिनव सुगन्धिविकसितपुष्पौघभृता सुधूपगन्धाढ्या । -बिम्बोपरि निपतन्ती सुखानि पुष्पाञ्जलिः कुरुताम् ॥ १ ॥
तदनन्तरं आचार्येण मध्याङ्गुलीद्वयोर्वीकरणेन बिम्बस्य तर्जनीमुद्रा रौद्रदृष्ट्या देया । तदनन्तरं वामकरे जलं गृहीत्वा आचार्येण प्रतिमा आच्छोटनीया । ततश्चन्दनतिलकं पुष्पैः पूजनं च प्रतिमायाः । 10 ततो मुद्गरमुद्रादर्शनम्, अक्षतभृतस्थालदानम्, वज्रगरुडादिमुद्राभिर्बिम्बस्य चक्षूरक्षामन्त्रेण 'औँ ह्रीं क्ष्वीं ० ' इत्यादिना कवचं करणीयम्, दिग्बन्धश्ध अनेनैव । ततः श्रावकाः सप्तधान्यं सण-लाज - कुलत्थ-यव- कंगुउडद-सर्षपरूपं प्रतिमोपरि क्षिपन्ति । ततो जिनमुद्रया कलशाभिमन्त्रणम् । जलाद्यभिमन्त्रणमन्त्राश्चैते - औँ नमो यः सर्व शरीरावस्थिते महाभूते आ ३ आप ४ ज ४ जलं गृह्ण गृह्ण स्वाहा । जलाभिमत्रणमन्त्रः । ओं नमो यः शरीरावस्थिते पृथु पृथु गन्धान् गृह्ण गृह्ण खाहा । गन्धाधिवासनमन्त्रः । 15 सर्वौषधिचन्दनसमालभनमन्त्रश्च - ओं नमो यः सर्वतो मे मेदिनि पुष्पवति पुष्पं गृह्ण गृह्ण स्वाहा । पुष्पाभिमन्त्रणमत्रः । ओं नमो यः सर्वतो बलिं दह दह महाभूते तेजाधिपति धुधु धूपं गृह गृह स्वाहा । धूपामिमन्त्रणमन्त्रः । ततः पञ्चरलकषायग्रन्थिर्बिम्बस्य दक्षिणकराङ्गुल्यां बध्यते ।
ततः सूत्रधारेणैककलशेन प्रतिमायां स्त्रापितायां पञ्चमङ्गलपूर्वकं मुद्रामन्त्राधिवासितैर्जलादिद्रव्यैगतितूर्यपूर्वकं सकुशलस्त्रात्रकारैः स्नात्रकरणमारभ्यते । तद्यथा, सहिरण्यकलशचतुष्टयस्नानम् १ सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसन्मिश्रम् ।
पततु जलं बिम्बोपरि सहिरण्यं मन्त्रपरिपूतम् ॥ २ ॥ सर्वस्नात्रेष्वन्तरा शिरसि पुष्पारोपणं चन्दनटिक्ककं धूपोत्पाटनं च कर्त्तव्यम् । ततः प्रवालमौक्तिकसुवर्णरजतताम्रगर्भ पञ्चरलजलखानम् २
20
25
30
35
नानारत्नौघयुतं सुगन्धिपुष्पाधिवासितं नीरम् । पतताद् विचित्रवर्ण मन्त्राख्यं स्थापनाबिम्बे ॥ ३ ॥ ततः प्लक्षअश्वत्थउदुम्बरशिरीषवटांतरच्छल्लीकषायस्नानम् ३– लक्षाश्वत्थोदुम्बरशिरीषछल्यादिकल्क सन्मृष्टे । बिम्बे कषायनीरं पततादधिवासितं जैने ॥ ४ ॥ ततो गजवृषभविषाणोद्धृतपर्वतवल्मीकमहाराजद्वारनदीसङ्गमो भयतटपद्मतडागोद्भवमृत्तिकास्तानम् ४ - पर्वत सरोनदीसंगमादिमृद्भिश्च मन्त्रपूताभिः । उद्वृत्त्य जैनबिम्बं स्नपयाम्यधिवासनासमये ॥ ५॥ ततश्छगणमूत्रघृतदधिदुग्धदर्भरूपगवांगदर्भोदकेन पञ्चगव्यस्नानम् ५जिनबिम्बोपरि निपततु घृतदधिदुग्धादिद्रव्यपरिपूतम् । दर्भोदकसन्मित्रं पञ्चगवं हरतु दुरितानि ॥ ६ ॥ सहदेवी -वला- शतमूली - शतावरी - कुमारी - गुहा- सिंही व्याघ्रीसदौषधिस्नानम् ६.
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186