Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
विधिप्रपा।
लज्जाइ गारवेण व बहुस्सुयमएण वावि दुचरियं । जे न कहंति गुरूणं न हु ते आराहगा हुति ॥५०॥ न वि तं सत्यं च विसं च दुप्पउत्तो व कुणइ वेयालो । जं कुणइ भावसल्लं अणुद्धियं सव्वदुहमूलं ॥५१॥
आकंपइत्ता अणुमाणइत्ता जं दिहें वायरं च सुहुमं वा । . छण्णं सदाउलयं बहुजणअवत्ततस्सेवी ॥५२॥ एयदोस विमुकं पइसमयं वड्डमाणसंवेगो।। आलोइज्ज अकजं न पुणो काहं ति निच्छइओ ॥५३ ॥ जो भणइ नत्थि इण्हि पच्छित्तं तस्स दायगो वावि । सो कुबइ संसारं जम्हा सुत्ते विणिदिलं ॥ ५४॥ सचं पि य पच्छित्तं नवमे पुर्वमि तइयवत्थुमि । तत्तो चि य निजूढो कप्प-पकप्पो य ववहारो॥५५॥ ते चिय धरंति अज्जवि तेसु धरंतेसु कह तुम भणसि । वुच्छिन्नं पच्छित्तं तदायारो य जा तित्थं ॥५६॥-दारं ५। कयपावो विमणुस्सो आलोइय निंदिय गुरुसगासे। होइ अइरेगलहुओ ओहरियभरो व भारवहो ॥ ५७ ॥ आलोइए गुणा खलु वियाणओ मग्गदसणा चेव । सुहपरिणामो य तहा पुणो अकरणम्मि ववहारो॥५८॥ निवियपावपंका सम्म आलोइउं गुरुसगासे।। पत्ता अणंतजीवा सासयसुक्खं अणाबाहं ॥ ५९॥-दारं । आलोयणमिइ दाउं पडिच्छिउं गुरुविइन्नपच्छित्तं । दाऊण खमासमणं भूनिहियसिरो इमं भणइ ॥ ६॥ छउमत्थो मूढमणो कित्तियमित्तं पि संभरइ जीवो। इम्हि जं न सरामी मिच्छामि दुक्कडं तस्स ॥ ६१ ॥ तत्तो गुरुभणियतवं पच्छित्तविसोहणत्थमणुचरह । उववासंबिलनिविय-एगासणपुरिमकाउस्सग्गेहिं ॥ ६२॥ इगभत्तपुरिमनिवियंबिलेहिं चउ बार ति दुहिं उववासो। सज्झायदुसहसेहि य काउस्सग्गे च उज्जोया ॥ ६३ ॥ आलोयणगहणविही पुवायरियप्पणीयगाहाहिं। .
इय एस गिहत्थाणं जिणपहसूरीहिं अक्खाओ॥ ६४ ॥ t"आवर्जितः सन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यति-इत्याचार्य वैयावृत्त्यादिनाऽकंप्य आवर्ण्य । अनुमान्य अनुमान कृत्वा लघुतरापराधनिवेदनादिना मृदुदंडप्रदायकत्वादिखरूपमाचार्यस्याकलय्य, एवं यदाचार्यादिनाऽदृष्टमपराधजातं तदालोचयति, नापरम् । बादरमेव वालोचयति न सूक्ष्मम्। तत्रावज्ञापरत्वात् सूक्ष्ममेवालोचयति न बादरम्। यः किल सूक्ष्ममेवालोचयात स कथं बादरं नालोचयेदित्याचार्यस्य प्रत्यायनार्थम् । छन्नं प्रच्छन्नमालोचयति लजालुतादिना, यथा स्वयमेव शृणोति न गुरुः। तथैवाव्यक्तवचनेनालोचयतीत्यर्थः । शब्दाकुलं यथा भवत्येवमगीतार्थादीनपि श्रावयति । बहुजनं एकस्यापराधपदस्य बहुभ्यो निवेदनम् । अव्यक्तमिति अव्यक्तस्यागीतार्थस्य गुरोर्यघोषालोचनम् । तस्सेवि ति यमपराधं शिष्यस्य आलोचयिष्यात तमेवासेवते यो गुरुस्तस्मै यदालोचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186