Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy
View full book text
________________
प्रतिष्ठाविधि।
९७
६९८. जत्थ य गुरुणो दूरदेसे तत्थ ठवणायरियं ठवित्तु इरियं पडिक्कमिय दुवालसावत्तवंदणं दाउं सोहिं संदिसाविय गाहं भणिय, तद्दिणाओ आरम्भ आलोयणातवं कुणइ । पच्छा गुरूणं समागमे आलोयणं गिण्हइ । सावएणं आलोयणातवे पारद्धे फासुयाहारो सच्चित्तवज्जणं बंभं अविभूसा कम्मादाणचाओ विकहोवहास-कलह-भोगाइरेग-परपरीवाय-दिवासुयणवजणं, तिकालं जहन्नओ वि चीवंदणं जिणसाहुपूयणं, रुद्दट्टज्झाणपरिहारो तिविहाहारपञ्चक्खाणं पुरिमड्ढे चउविहाहारपरिच्चाओ निधीए उस्सग्गेणं उक्कोसदधापरी-' भोगो, निसाए चउबिहाहारपञ्चक्खाणं कायचं । तहा पुप्फंवईए कयं चित्तासोयसियसत्तमट्ठमीनवमीकयं च आलोयणातवे पडइ ।
इक्कासणाइ पंचसु तिहीसु जस्सत्थि सो तवं गुरुयं । कुणइ इह निबियाई पविसह आलोयणाइतवे ॥१॥ जइ तं तिहि भणियतवं अन्नत्थदिणे करिज विहिसजो। अह न कुणइ जो सो गुरुतवो वि जं तिहितवे पडइ ॥२॥ पइदिवसं सज्झाए अभिग्गहो जस्स सयसहस्साई।
सो कम्मक्खयहेऊ अहिगो आलोयणाइतवे ॥३॥ सज्झाओ य इरियं पडिक्कमिय कालवेलाचउक्कं चित्तासोयसियसत्तमट्ठमीनवमीओ य वज्जिय, हे मुहणंतयं वत्थंचलं वा दाउं काययो । न उण पुत्थिओवरि । नवकाराणं च मोणगुणियाणं सहस्सेणं दोणि 15 सहस्सा सज्झाओ पविसइ ति सामायारी ॥
॥ आलोयणविही समत्तो ॥ ३४ ॥
॥ प्रतिष्ठाविधिः॥ ६९९. मूलगुरुंमि पुरंदरपुराभरणीभूए सो अहिणवसूरी पइट्टापमुहकज्जाई सयं चिय करेइ । अओ संपयं पइट्ठाविही भण्णइ । सो य सक्यभासाबद्धमंतबहुलो त्ति सक्कयभासाए चेव लिहिज्जा ।
__ प्रतिष्ठास्थाने जघन्यतोऽपि हस्तशतप्रमाणक्षेत्रे शोधिते विचित्रवस्त्रोल्लोचे पूर्वोत्तरदिगभिमुखस्य नव्यबिम्बस्य स्थापना । तदनन्तरं श्रीखंडरसद्रवेण ललाटे ‘आँ ह्रीं' हृदये 'औं हमें' इति बीजानि न्यसनीयानि । गन्धोदकपुष्पादिभिर्भूमिसत्कारः, अमारिघोषणम् , राजप्रच्छनम् , वैज्ञानिकसन्माननम् , संघाह्वानम् , महोत्सवेन पवित्रस्थानाजलानयनम् , वेदिकारचना, दिक्पालस्थापनम् , स्नपनकाराश्च समुद्राः सकंकणाः अक्षताजा दक्षा अक्षतेन्द्रियाः कृतकवचरक्षा अखण्डितोज्ज्वलवेषा उपोषिता धर्मबहुमानिनः कुलजाश्च- 25 त्वारः करणीयाः । तत्रैव मंगलाचारपूर्वकम् , अविधवाभिश्चतुःप्रभृतिभिर्जीवपितृमातृश्वश्रूश्वशुरादिभिः प्रधानोज्वलनेपथ्याभरणाभिर्विशुद्धशीलाभिः सकंकणहस्ताभिर्नारीभिः पञ्चरत्नकषायमृत्तिका-मांगल्यमूलिकाअष्टवर्गसर्वोषध्यादीनां वर्त्तनं कारणीयं क्रमेण । ततो भूतबलिपूर्वकं विधिना पूर्वप्रतिष्ठितप्रतिमानानं क्रियते। ततः सूरिः प्रत्यग्रवस्त्रपरिधानः स्नात्रकारयुक्तः शुचिरुपोषितो भूत्वा पूर्वप्रतिष्ठितप्रतिमाग्रतश्चतुर्विधश्रीश्रमणसंघसहितो अधिकृतजिनस्तुत्या देववन्दनं करोति । ततः श्रीशान्तिनाथ-श्रुतदेवी-शासनदेवी-अम्बिका- 30 अच्छुप्ता-समस्तवैयावृत्त्यकराणां कायोत्सर्गकरणम् । ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवरूपरिधान आत्मनः सकलीकरणं शुचिविद्यां चारोपयति । तच्चेदम् - 'आँ नमो अरहंताणं हृदये, औं नमो सिद्धाणं शिरसि, औं नमो आयरियाणं शिखायाम् , औं नमो उवज्झायाणं कवचम् , औं नमो सधसाहूणं अस्त्रम् ।
१ 'ओं नमो अरहंताणं इत्यादिमंत्राभिमंत्रित' - इति टिप्पणी । विधि० १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186