Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 147
________________ लिकानानम् ७ प्रतिष्ठाविधि । सहदेव्यादिसदौषधिवर्गेणोद्वर्त्तितस्य बिम्बस्य । तन्मिश्रं बिम्बोपरि पतज्जलं हरतु दुरितानि ॥ ७ ॥ मयूरशिखा-विरहक-अंकोल्ल-लक्ष्मणा-शंखपुष्पी -शरपुंखा- विष्णुक्रान्ता चक्रांका-सर्पाक्षी-महानीलीमू सुपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेsधिवाससमये यच्छतु सौख्यानि निपतन्ती ॥ ८ ॥ कुष्टं प्रियंगु वचा रोधं उशीरं देवदारु दूर्वा मधुयष्टिका ऋद्धिवृद्धिप्रथमाष्टवर्गस्नानम् ८नानाकुष्टाद्यौषधिसन्मृष्टे तदयुतं पतन्नीरम् । बिम्बे कृतसन्मत्रं कर्मोघं हन्तु भव्यानाम् ॥ ९ ॥ मेद-महामेद-कंकोल-क्षीरकंकोल -जीवक - ऋषभक नखी - महानखी-द्वितीयाष्टकवर्गस्नानम् ९मेदाद्यौषधिभेदोऽपरोऽष्टवर्गः सुमन्त्रपरिपूतः । निपतन् बिम्बस्योपरि सिद्धिं विदधातु भव्यजने ॥ १० ॥ ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया वा परमेष्ठिमुद्रया वा प्रतिष्ठाप्य देवताह्वाननं तदतो भूत्वा ऊर्ध्वः सन् करोति । ओं नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिग्विभागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ आगच्छ स्वाहा - इत्यनेन अपरदिक्पालाश्वाहूयन्ते । ओं इन्द्राय सायुधाय सवाहनाय इह जिनेन्द्रस्थापने आगच्छ आगच्छ स्वाहा । १ । औँ अग्नये सायुधायेत्यादि आगच्छ आगच्छ स्वाहा । २ । ओं यमाय सायुधायेत्यादि । ३। ॐ नैऋत सायुधायेत्यादि । ४ । ओं वरुणाय सायुधायेत्यादि । ५ । औँ वायवे सायुधायेत्यादि । ६ । ओँ कुबेराय सायुधायेत्यादि । ७ । औँ ईशानाय सायुधाय सवाहनायेत्यादि । ८ । ओं नागाय सायुधायेत्यादि । ९ । औँ ब्रह्मणे सायुधायेत्यादि । १० । ततः पुष्पांजलिक्षेपः । -९९ ततो हरिद्रा-वचा-शोफ-बालक-मोथ-ग्रन्थिपर्णक-प्रियंगु-मुरवास - कर्चूरक कुष्ट-एला- तज-तमालपत्र - नागकेसर-लवंग-कंकोल-जातीफल - जातिपत्रिका-नख-चन्दन- सिल्हक - प्रभृतिसर्वौषधिस्नानम् १० - सकलौषधिसंयुक्तया सुगंधया घर्षितं सुगतिहेतोः । पयामि जैनबिम्बं मत्रिततन्नीरनिवहेन ॥ ११ ॥ Jain Education International ततोऽञ्जलिमुद्रया स्वर्णभाजनस्थार्षं मन्त्रपूर्वकं निवेदयेत् । स च - औं भः अर्ध प्रतीच्छन्तु पूजां गृदन्तु जिनेन्द्राः स्वाहा । सिद्धार्थदध्यक्षतघृतदर्भरूपश्वार्घ उच्यते । ततः १ दात्रेण अलन । अत्र दीपदर्शनमित्येके । ततः 'सिद्धा जिनादि ' मन्त्रः सूरिणा दृष्टिदोषघाताय दक्षिणहस्तामर्षेण तत्काले 25 बिम्बे न्यसनीयः । स चायम्- 'इहागच्छन्तु जिनाः सिद्धा भगवन्तः खसमयेनेहानुग्रहाय भव्यानां भः स्वाहा' । 'हुं क्षां ह्रीं क्ष्वीं इवीं औँ भः खाहा' - इत्ययं वा । ततो लोहेनास्पृष्टश्वेतसिद्धार्थरक्षापोट्टलिका करे बन्धनीया तदभिमब्रेण । मन्त्रोऽयम् - 'औँ झां झीं इवीं खाहा' इत्ययम् । ततश्चन्दनटिक्ककम् । ततो जिनपुरतोऽञ्जलिं बद्धा विज्ञप्तिकावचनं कार्यम् । तच्चेदम् – 'खागता जिनाः सिद्धाः प्रसाददाः सन्तु प्रसाद घिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां स्वागतमनुखागतम्' । For Private & Personal Use Only 10 20 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186