________________
प्रतिष्ठाविधि।
जिणघरनिवासिणो नियनिलयट्ठिया पवियारिणो सन्निहिया असन्निहिया य ते सवे विलेवणध्वपुप्फफलसणाहं बलिं पडिच्छंता तुट्टिकरा भवन्तु पुट्टिकरा भवन्तु सिवकरा संतिकरा भवन्तु, सत्थयणं कुबन्तु, सबजिणाणं सन्निहाणपभावओ पसन्नभावत्तणेण सबत्थ रक्खं कुवंतु, सवत्थ दुरियाणि नासिंतु, सबासिवमुवसमन्तु, संतितुट्टिपुट्ठिसिवसत्थयणकारिणो भवन्तु स्वाहा' । ततः संघसहितः सूरिश्चैत्यवन्दनं करोति । कायोत्सर्गाः श्रुतदेव्यादीनां पर्यन्ते प्रतिष्ठादेव्याश्च । 'यदधिष्ठिताः' प्रतिष्ठास्तुतिश्च दातव्या । शकस्तवपाठः, शान्तिस्तवभ-.. णनम् । ततोऽखंडाक्षताञ्जलिभृतलोकसमेतेन मंगलगाथापाठः कार्यः । नमोऽर्हत्सिद्धेत्यादिपूर्वकम् , यथा
जह सिद्धाण पइट्ठा तिलोयचूडामणिम्मि सिद्धिपए।
आचंदसूरियं तह होउ इमा सुप्पइट त्ति ॥१॥ जह सग्गस्स पइट्ठा समत्थलोयस्स मज्झियारम्मि । आचंद०॥२॥ जह मेरुस्स पइट्ठा दीवसमुदाण मज्झियारम्मि । आचंद०॥३॥ जह जम्बुस्स पइट्टा जंबुद्दीवस्स मज्झियारम्मि । आचंद०॥४॥ जह लवणस्स पइहा समत्थउदहीण मज्झियारम्मि । आचंद०॥५॥
इति पठित्वा अक्षतान् निक्षिपेत् पुष्पाञ्जलींश्च क्षिपेत् । ततः प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या। ततः संघाय दानं मुखोद्घाटनं दिनत्रयं पूजा अष्टाह्निका पूजा वा । तत्रापि प्रशस्तदिने तृतीये पञ्चमे सप्तमे वा स्नात्रं कृत्वा जिनबलिं विधाय भूतबलिं प्रक्षिप्य चैत्यवन्दनं विधाय कंकणमोचनाद्यर्थ कायोत्सर्गः ॥ नमस्कारस्य चिन्तनं भणनं च । प्रतिष्ठादेवताविसर्जनकायोत्सर्गः । चतुर्विंशतिस्तवचिन्तनं तस्यैव पठनं श्रुतदेवता १, शान्ति० २,
उन्मृष्टरिष्टदुष्टग्रहगतिदुःखमदुर्निमित्तादि।
संपादितहितसम्पन्नामग्रहणं जयति शान्तेः॥ क्षेत्रदेवतासमस्तवैयावृत्त्यकरकायोत्सर्गाः। ततः सौभाग्यमंत्रन्यासपूर्वकं मदनफलोत्तारणम् । स च-५ 'ॐ अवतर अवतर सोमे'- इत्यादि । ततो नन्द्यावर्तपूजनं विसर्जनं च । 'ॐ विसर विसर खखस्थानं गच्छ गच्छ खाहा' -नन्द्यावर्त्तविसर्जनमंत्रः । ॐ विसर विसर प्रतिष्ठादेवते वाहा' - इति प्रतिष्ठादेवताविसर्जनमंत्रः । ततो घृतदुग्धदध्यादिभिः स्नानं विधाय अष्टोत्तरशतेन वारकाणां स्नानम् । प्रतिष्ठावृत्तौ द्वादशमासिकसपनानि कृत्वा पूर्णे वत्सरेऽष्टाहिकां विशेषपूजां च विधाय आयुर्घन्थि निबन्धयेत् । उत्तरोत्तरपूजा च यथा स्यात्तथा विधेयम् ।
लिप्पाइमए वि विही विंबे एसेव किंतु सविसेसं ।
कायचं हवणाई दप्पणसंकंतपडिविवे ॥१॥ 'ॐ क्षि नमः' अंबिकादीनामधिवासनामंत्रः । ॐ हीं नमो वीराय स्वाहा' -तेषामेव प्रतिष्ठामंत्रः । यद्वा 'ॐ ही क्ष्मी स्वाहा' प्रतिष्ठामंत्रः । अंजल्याकारहस्तोपरि हस्त आसनमुद्रा, चप्पुटिका प्रवचनमुद्रा ।
थुइदाणमंतनासो आहवणं तह जिणाण दिसिबंधो । नेतुम्मीलणदेसण गुरु अहिगारा इहं कप्पो ॥१॥ राया बलेण वड्डइ जसेण धवलेइ सयलदिसिभाए । पुण्णं वड्डइ विउलं सुपइट्ठा जस्स देसम्मि ॥२॥ उवहणइ रोगमारी दुन्भिक्खं हणइ कुणइ सुहभावे । भावेण कीरमाणा सुपइट्ठा सयललोयस्स ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org