________________
११०
विधिप्रपा। मुखः स्थापनीयः प्रधानत्रिरेखकपर्दकसहितः । प्रधानपरिधापनिका चोपरि कर्त्तव्या । बल्यादिसमस्तं विधेयम् । संपुटकेषु मुद्रितकलशैः स्नानं कार्यम् - शृंगारैरित्यर्थः । लमसमये च वासक्षेपं कृत्वा संपुटानि निवेश्यन्ते । अथवा लमसमये छडिका उत्सार्यते दर्भसत्का या अधः क्षिप्ताऽऽसीत् । मंत्रश्चायम् - 'ॐ
हां श्रीं कूर्म तिष्ठ तिष्ठ रथशाला देवगृहं वा धारय धारय खाहा' । ततो मुद्रान्यासः सर्वत्र कार्यः । पश्चा5 चैत्यवंदनं कृत्वा मंगलस्तुतिं भणित्वाऽक्षतांजलिनिक्षेपः कार्यः संघसमेतैः । मंगलस्तुतयश्च प्रतिष्ठाकल्पे 'जह सिद्धाण पइट्ठा' इत्यादिकाः पठित्वा, कूर्मोपरि अक्षता निक्षेप्याः । पुष्पाञ्जलिं श्रावकाः क्षिपन्ति । इति कूर्मप्रतिष्ठाविधिः समाप्तः।
अथ शास्त्रोदितस्थाने पीठं शास्त्रोक्तलक्षणम् । संस्थाप्य निश्चलं तत्र समीपं प्रतिमां नयेत् ॥१॥ सौवर्ण राजतं तानं शैलं वा चतुरस्रकम् । रम्यं पत्रं विनिर्माप्य सदलं ममृणं तथा ॥२॥ एवं विलिख्य संस्लाप्य पत्रं क्षीरेण चाम्बुना। सुगन्धिद्रव्यमिश्रेण चन्दनेनानुलेपयेत् ॥३॥ सत्पुष्पाक्षतनैवेद्यधूपदीपफलैर्जपेत्। सुगन्धप्रसवैस्तत्र जाप्यमष्टोत्तरं शतम् ॥४॥
संस्थाप्य मातृकावर्ण मालामन्त्रेण तत्त्वतः। ॐ अर्ह अ आ इ ई इत्यादि शषसहान् यावत्-आँ ह्रीं क्षीकों स्वाहा ।
पत्रमध्ये च यत्पनं पीठे गन्धेन तल्लिखेत् । करिकुङ्कुमं गन्धं पारदं रत्नपञ्चकम् ॥५॥ क्षिप्त्वा च पत्रमारोप्य प्रतिमा स्थापयेत्ततः।।
पृथ्वीतत्त्वं च धातव्यमित्याम्नाय इति ध्रुवम् ॥ ६॥ स्थिरप्रतिमाऽधो यंत्रम् - औं हीं आं श्रीपार्श्वनाथाय स्वाहा । जातीपुष्प १०००० जापः उपोषितेन कार्यः । इदं यंत्रं ताम्रपात्रे उत्कीर्य देवगृहे मूलनायकबिम्बस्याधो निधापयेत् । बिम्बस्य सकली
करणं, शान्ति पुष्टिं च करोति । यस्याधस्तनविभागे मूलनायकस्य क्षिप्यते तस्य नाम मध्ये दीयते । मूल- नायकस्य यक्ष-यक्षिण्यौ चालिख्यते । अत्र तु श्री पार्श्वनाथ-तद्यक्षयक्षिणीनां नामन्यासो निदर्शनमात्रमिति ॥
भूतानां बलिदानमग्रिमजिनस्नानं तदने स्वयं
चैत्यानामथ वन्दनं स्तुतिगणः स्तोत्रं करे मुद्रिका । खस्य लात्कृतां च शुद्धसकली सम्यक् शुचिप्रक्रिया
धूपाम्भासहितोऽभिमत्रितबलिः पश्चाच पुष्पाञ्जलिः॥१॥ मुद्रा मध्यागुलीभ्यामतिकुपितदृशा वामहस्ताम्भसोचै
बिम्बस्याच्छोटनं सत्सतिलककुसुमं मुद्गरश्चाक्षपात्रम् । मुद्राभिर्वज्रताादिभिरथ कवचं जैनबिम्बस्य सम्यम् दिग्बन्धः सप्तधान्यं जिनवपुरुपरि क्षिप्यते तत्क्षणं च ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org