Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 78
________________ ३० विधिप्रपा। मवणवासिआहवणे रयण-कंचण-रुप्पवण्णएहिं पगारतिगन्नासो । वैतराहवणे तोरण-चेइय-तरु-सिंहांसण-छत्त-ज्झाणाइणं विनासो । तओ उकिट्ठवण्णगोवरि समोसरणे बिंबरूवेण भुवणगुरुठवणा । एयस्स पुखदक्षिणभागे गणहरमम्गओ मुणीणं वेमाणियत्थीसाहुणीणं च ठावणा । एवं नियगवण्णेहिं अवरदक्खिणे भवणइ-वाणवंतर-जोइसदेवाणं । पुधोत्तरेण वेमाणियदेवाणं नराणं नारीणं च । बीयपायारंतरे अहि। नउल-मय-मयाहिवाइतिरियाणं । तईयपायारंतरे दिवजाणाईणं ठावणा । एवं विरइए, आलिक्खसमोसरणे जिणभवणागिइकट्ठाइनंदिआलगट्ठिय'पडिमासु वा थालाइपइट्ठियपडिमाचउक्के वा, वासक्खेवं चउदिसिं काऊणं, तओ धूववासाइदाणपुवं दिसिपाला नियनियमंतेहिं आहविजंति । तं जहा-'ॐ ही इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा ।' एवं अमये, यमाय, नैर्ऋताय, वरुणाय, वायवे, सौम्याय, कुबेराय वा ईशानाय, नागराजाय, ब्रह्मणे । दससु वि दिसासु वास॥ क्खेवो । तओ समोसरणस्स पुप्फवत्थाइएहिं पूया । एवं नंदिरयणा सबकिच्चेसु सामन्ना । नंदिसमत्तीए तेणेव कमेण आहूय देवे विसज्जेइ । जाव 'ॐ हाँ इन्द्राय सायुधाय सवाहनाय सपरिजनाय पुनरागमाय खस्थानं गच्छ गच्छ यः।' इच्चाइमंतेहिं दिसिपाले विसज्जिय, समोसरणमणुजाणाविय, खमावेइ । जं च इत्थ पुवायरिएहिं भणियं जहा–'अक्खएहिं पुप्फेहिं वा अंजलिं भरित्ता सियवत्थच्छाइयनयणो पराहुत्तो वा काऊण, दिक्खट्ठमुवट्ठिओ संतोऽणंतरोत्तविहिरइयसमोसरणे अक्खयंजलिं पुप्फंजलिं वा खेवाविज्जइ । 15 जइ तस्स मज्झदेसे सिहरे वा पडइ तया जोग्गो; बाहिरे पडइ अजोम्गो । इइ परिक्खं काऊणं सावयत्तदिक्खा दिज्जइ ति।' तं मिच्छद्दिट्टीहोंतो जो सम्मत्तं पडिवज्जइ तं पडुच्च बोधवं । जे पुण परंपरागयसावयकुलप्पसूया तेसिं परिक्खाकरणे न नियमो। अओ चेव सावयधम्मकहा पीइमाइपंचलिंगगम्मस्स अस्थिणो चेव गुरुविणयाइपंचलक्खणलक्खियवस्स समत्थस्सेव सबजणवल्लहत्ताइलिंगपंचगसज्झस्स सुत्तापडिकुट्ठस्सेव य सावयधम्माहिगारिते पुवायरियभणिए वि संपयं परिक्खाए अभावे वि पवाहओ सावयधम्मारोवणं पसिद्धं ति । ॥ ६२४. देववंदणावसरे वढतियाओ य थुईओ इमाओ यदजिनमनादेव देहिनः सन्ति सुस्थिताः। तस्मै नमोस्तु वीराय सर्वविघ्नविघातिने ॥१॥ सुरपतिमतचरणयुगान् नाभेयजिनादिजिनपतीन् नौमि । यदूचनपालनपरा जलाञ्जलिं ददन्ति दुःखेभ्यः ॥२॥ वदन्ति वन्दारुगणाग्रतो जिनाः, सदर्थतो यद् रचयन्ति सूत्रतः। गणाधिपास्तीर्थसमर्थनक्षणे, तदङ्गिनामस्तु मतं तु मुक्तये ॥ ३ ॥ शक्रः सुरासुरवरैः सह देवताभिः, सर्वज्ञशासनसुखाय समुद्यताभिः । श्रीवर्द्धमानजिनदत्तमतप्रवृत्तान्, भव्यान् जनानवतु नित्यममंगलेभ्यः॥४॥ ६२५. संतिनाहाइथुईओ पुण इमाओ रोगशोकादिभिर्दोषैरजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानतशान्तये ॥५॥ श्रीशान्तिजिनभक्ताय भव्याय सुखसंपदम् । श्रीशान्तिदेवता देयादशान्तिमपनीय मे ॥६॥ सुवर्णशालिनी देयाद् द्वादशाङ्गी जिनोद्भवा । श्रुतदेवी सदा मह्यमशेषश्रुतसंपदम् ॥७॥ 1B पागल। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186