Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 105
________________ योगविधि। ६.६१. इयाणि उवंगा-आयारे उवंगं ओवाइयं १, सूयगडे रायपसेणइयं २, ठाणे जीवाभिगमो ३, समवाए पण्णवणा ४, एए चत्तारि उक्कालिया तिहिं तिहिं आयंबिलेहिं मंडलीए वहिजंति । अहवा आयारे अंगाणुण्णाणंतरं संघट्टयमज्झे चेव उद्देससमुद्देसाणुण्णासु आयंबिलतिगेण ओवाइयं गच्छइ । जोगमज्झे चेव निधीयदिणे आयंबिलेण अंबिलतिगपूरणाओ वच्चइ त्ति अन्ने । एवं सूयगडे रायपसेणइयं पि वोढपं । एवं चेव जीवामिगमो ठाणंगे । एवं समवाए बूढे दसा-कप्प-ववहारसुयक्खंधे अणुण्णाए । य संघट्टयमज्झे अंबिलतिगेण, मयंतरेण अंबिलेण, पण्णवणा वोढवा । एएसु तिन्नि इक्कसरा । नवरं जीवाभिगमे दुविहाइ-दसविहंतजीवभणणाओ नव पडिवत्तीओ। पण्णवणाए छत्तीसं पयाई । तेसिं नामाणि जहा- पण्णवणापयं १, ठाणपयं २, बहुवत्तवपयं ३, ठिईपयं ४, विसेसपयं ५, वुकंतीपयं ६, ऊसासपयं ७, आहाराइदससण्णापयं ८, जोणिपयं ९, चरमपयं १०, भासापयं ११, सरीरपयं १२, परिणामपयं १३, कसायपयं १४, इंदियपयं १५, पओगपयं १६, लेसापयं १७, कायट्ठिइपयं १८, " सम्मत्तपयं १९, अंतकिरियापयं २०, ओगाहणापयं २१, किरियापयं २२, कम्मपयं २३, कम्मबंधगपयं २४, कम्मवेयगपयं २५, वेयगबंधपयं २६, वेयगपयं २७, आहारपयं २८, उवओगपयं २९, पासणापयं ३०, मणोविन्नाणसन्नापयं ३१, संजमपयं ३२, ओहीपयं ३३, पवियारणापयं ३४, वेयणापयं ३५, समुग्धायपयं ति ३६।। भगवईए सूरपण्णत्तीउवंगं आउत्तवाणएणं तिहिं कालेहिं अंबिलतिगेणं वोढवा । अहवा भगवई- ॥ अंगाणुण्णाणंतरे एयं संघट्टयमज्झे तिहिं कालेहिं अंबिलेहिं च वच्चइ । नायाणं जंबुद्दीवपण्णत्ती, उवासगदसाणं चंदपण्णत्ती; एयाओ दोवि पत्तेयं तिहिं तिहिं कालेहिं, तिहिं तिहिं अंबिलेहिं वहिजंति संघट्टएणं । अहवा निय-नियअंगेऽणुण्णाए तस्संघट्टयमज्झे चेव तिहिं तिहिं कालेहिं अंबिलेहिं च वच्चंति । सूरपण्णत्तीए चंदपण्णत्तीए य वीसं पाहुडाई । तत्थ पढमे पाहुडे अट्ठ पाहुड-पाहुडाइं, बिए तिन्नि, दसमे बावीसं, सेसाई एगसराणि । जंबुद्दीवपण्णत्ती एगसरा। अंतगडदसाइपंचण्हमंगाणं दिट्ठिवायंताणं एगमुवंगं निरया- " पलियासुयक्खंघो। तम्मि पंच वग्गा कप्पियाओ, कप्पवडिसियाओ, पुफियाओ, पुप्फिचूलियाओ, वहिदसाओ । तत्थ पढम-बीय-तईय-चउत्थवग्गेसु दस दस अज्झयणा, पंचमे बारस । तत्थ पढमे वग्गे अज्झयणा कालाई, बीए पउमाई, तईए चंदाई, चउत्थे सिरिमाई, पंचमे निसढाई। सुयक्खधं नंदीए उद्दिसिय पढमवग्गं च । तओ अज्झयणाणि दुहा काऊण आइल्ला अंतिल्ल त्ति भणिय, वग्गे वग्गे नव नव काउस्सग्गा कीरति । वग्गेसु दिणा ५, सुयक्खंधे दिणा २, सो दिणा ७; काला ७ । केई सत्त अंबिले । करेंति । अन्ने सुयक्खंध-उद्देस-समुद्देसाणुण्णासु अंबिलं करेंति । अन्नदिणेसु निधीयं । निरयावलियासुयक्खंधो गओ। ___ अण्णे पुण चंदपण्णत्तिं सूरपण्णत्तिं च भगवईउवंगे भणंति । तेसिं मएण उवासगदसाईण पंचण्हमंगाणमुवंगं निरयावलियासुयक्खंधो । ओ०रा०जी०पण्णवणा सूजं००नि०क०क०पुप्पु०वण्हिदसा। आयाराइउवंगा नायबा आणुपुवीए ॥ -उवंगविही । ६२. संपयं पइण्णगा, नंदी-अणुओगदाराइं च इक्विक्केण निधीएण मंडलीए वहिज्जंति । केई तिहिं दिणेहिं निधीएहिं य उद्देसाइकमेण इच्छंति । देवंदत्थर्य-तंदुलवेयालिय-मरणसमाहि-महापच्चखाणआउरपचेक्वाण-संथार्रय-चंदाविज्झय-भत्तपरिणा-चउसरण-चीरत्थय-गणिविजा-दीवसागरपण 1 A विरइपयं। 2 A. इकिकनिन्वीएण । विधि.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186