Book Title: Vidhi Marg Prapa
Author(s): Vinaysagar
Publisher: Prakrit Bharti Academy

View full book text
Previous | Next

Page 135
________________ प्रायश्चित्तविधि । 40 दिवासयणे उ० । वियडपाणे उ० । पक्खाइरित्तं चाउम्मासाइरित्तं वा कोवं परिवासेइ उ० । दिणअप्पडिलेहिय-अप्पमज्जियथंडिल्ले वोसिरह उ० । थंडिल्लअकरणे सज्झाय ५० । गुरुणो अणालोइए भतपाणे सज्झायअकरणे गुरुपायसंघट्टणे उ० । पक्खिए विसेसतवं अकरिताणं खुड्य-थविर-भिक्खु-उवज्झाय-सूरीणं जहसंखं नि० पु० ए० आं० उ० । चाउम्मासिए पु० ए० आं० उ० छट्ठाणि । संवच्छरिए ए० आं० उ० छट्ठ-अट्टमाणि । निद्दापमाएण एगम्मि काउम्सग्गे वंदणए वा, गुरुणो पच्छाकए पुवं पारिए भग्गे वा, . आलस्सेण सबहा अकए वा नि०, दोसु पु०, तिसु ए०, सवेसु आं० । सधावस्सयअकरणे उ० । कत्तियचउमासयपारणए अन्नत्थ अविरताणं आं० । खुरेण लोयं कारेइ पु०, कत्तरीए ए० । दीहद्धाणपडिवन्ने गिलाणकप्पावसाणे वरिसारंभं विणा सबोवहिधोवणे, पमाएण पउणपहरे मत्तगअपडिलेहणे, तहा चउम्मासिय-संवच्छरिएसु सुद्धस्स वि पंचकल्लाणं । कओववासस्स पढम-पच्छिमपोरिसीसु पत्तगअपडिलेहणे पडिलेहणाकाले य फिडिए अट्ठमयकरणे य एगकल्लाणं । सद्द-रूव-रस-फरिसेसु दोसे आं०, रागे उ० ।।। गंधे राग-दोसेसु पु० । मयंतरे सद्द-रूव-रस-गंधेसु रागे आं०, दोसे उ० । फासे राग-दोसेसु पु० । अचित्तचंदणाइगंधग्घाणे पु० । अवग्गहाओ अद्भुट्टहत्थप्पमाणाओ मुहणतए फिडिए नि० । रयहरणे उ० । नवरमवग्गहो इत्थ हत्थप्पमाणो । मुहणंतए नासिए उ० । रयहरणे छठें । मुहपोत्तियं विणा भासणे नि० । उवही जहण्णाइभेया तिविहो- मुहपोत्ती केसरिया गुच्छओ पायठवणं ति जहन्नो । पडला रयत्ताणं पत्ताबंधो चोलपट्टो मत्तओ रयहरणं ति मज्झिमो । पत्तं तिन्नि कप्पा य त्ति उक्कोसो । एस ओहिओ उवही । । ओवग्गहिओ पुण जहन्नो पीढनिसिज्जादंडउंछणाई । मज्झिमो वासत्ताणपणगं, दंडपणगं, मत्तगतिगं, चम्मतिगं, संथारुत्तरपट्टो इच्चाई । उक्कोसो अक्खा पुत्थगपणगं इच्चाई । ओहिओवग्गहिए जहन्नओवहिम्मि वि चुयलद्धे अप्पडिलेहिए वा नि० । मज्झिमे पु० । उकिटे ए० । सधोवहिम्मि पुण आं० । जहन्ने उवहिम्मि नासिए, वरिसारंभ विणा धोविए उ० । गमिऊणं गुरुणो अणिवेदिए य ए० । मज्झिमे आं० । उकिटे उ०। आयरियाईहिं अदिन्नं जहन्नमुवहिं धारयंतस्स भुजंतस्स वा गुरुमणापुच्छिय अन्नेसिं दितस्स य ए० ।। मज्झिमे आं० । उक्किटे उ० । सबोवहिम्मि नासियाइगमेसु छटुं। ओसन्नपधावियस्स ओसन्नया विहारिस्स इत्थी-तिरिच्छीमेहुणसेविणो य मूलं । सावजसुविणे काउस्सग्गे उज्जोयगरचउक्कचिंतणं । माणुस-तिरिक्खजोणीए पडिमाए य प्रगलनिसम्गाइमेहणसविणे पण उज्जोयचजकं नमोकारो य चितिजड । मयंतरेण सागरवरगंभीरा जाव । सुमिणे राइभोयणे उ० । निकारणं धावणे डेवणे, समसीसियागमणे, जमलियजाणे, चउरंग-सारि-जूयाइकीलाए, इंदजाल-गोलयाखिल्लणे, समस्सा-पहेलियाईसु उक्कुट्टीए गीए सिंठियसद्दे मोर-४ अरहट्टाइ जीवाजीवरुए, सूइमाइलोहनासे उ० । उवविट्ठए पडिक्कमणे आं० । दगमट्टियागमणे आं० । वाघारे आं० । तसपायाइभंगे आं० । अपडिलेहियठवणायरियपुरओ अणुट्टाणकरणे पु० । इत्थीए अवयवफासे आं० । वत्थप्फासे नि० । अंगसंघट्टे नि । वत्थसंघट्टे अबहुवयणे य सज्झाय १०० । आवस्सियानिसीहिया अकरणे दंडगअप्पडिलेहणे समिइगुत्तिविराहणे गुणवंतनिंदणे नि० । वासावासग्गहियं पीढफलगाइ न समप्पेइ पु० । वरिसंतसमाणियभत्तादिपरिभोगे आं० । रुक्खपरिट्ठावणे पु० । सिणिद्धपरिद्वावणे ।। उ०। रयहरणस्स अपडिलेहणे पु० । मुहपोत्तीयाए नि० । दोरए पत्तबंधे तेप्पणए मुहणंतए य खरडिए उ० । गंतीजोयणगमणे गमणियाजोयणपरिभोगे जोयणमचक्खुविसए उ०। आभोगेणं जोयणमिसे गंतीगमणे छटै हट्ठाणं । गमणागमणं न आलोएइ, इरियावहियं न पडिक्कमइ, वियालवेलाए पाणगं न पञ्चक्खाइ, उच्चारपासवणकालभूमीओ एगरत्तं न पडिलेहइ नि० । सीसदुवारियं करेइ पु० । गरुलपक्खं पाउणइ उ० । एगओ दुहओ वा कप्पअंचला खंधारोविया गरुलपक्खं । बोडिय-खुड्डयाणं व उत्तरासंगे उ० । चोलपट्टयकच्छादाणे उ० । चउप्फलं मुक्कलं वा कप्पं खंधे करेइ पु० । दो वि बाहाओ छायंतो संजइपा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186